पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वे पित्रादय इव विश्वथा अतीताः सर्वे यजमाना इव इमथा इदानीन्तना वर्तमाना यजमाना इव वयं वां स्तुम इत्यर्थः । कीदृशं त्वाम् । ज्येष्ठतातिं स्वार्थे तातिः । ज्येष्ठमित्यर्थः । बर्हिषदं यागे संनिहितत्वेन तिष्ठन्तम् । स्वर्विदं यजमानाय दातव्यं स्वर्गं वेत्तीति स्वर्वित् । एवमिन्द्रमुक्त्वा सोममाह । हे शुक्रग्रह, त्वमुपयामेन गृहीतोऽसि शण्डाय शुक्रपुत्राय शण्डनाम्नेऽसुराय वा त्वां गृह्णामीति शेषः । सादयत्येष ते । हे ग्रह, एष खरप्रदेशस्तव स्थानम् । त्वं यजमानस्य वीरतां वीरत्वं शूरत्वं पाहि पालय । 'शुक्रामन्थिभ्यां चरतः शुक्रेणाध्वर्युर्मन्थिना प्रतिप्रस्थाता प्रोक्षिताप्रोक्षितौ यूपशकलावादायापिधानं प्रोक्षिताभ्यामपमार्जनमप्रोक्षिताभ्यामपमृष्टः शण्ड इत्यध्वर्युरिति' (का० ९ । १० । १-५) अध्वर्युप्रतिप्रस्थातारौ शुक्रामन्थिग्रहाभ्यां यथाक्रममनुतिष्ठेताम् । तत्प्रकारः । प्रोक्षिताभ्यां द्वाभ्यां यूपशकलाभ्यां सहाप्रोक्षितौ द्वौ यूपशकलावादाय प्रोक्षिताभ्यां तयोर्ग्रहयोः क्रमेणाच्छादनं कृत्वा प्रोक्षिताभ्यां ग्रहावपमृज्यात् । तत्र प्रोक्षितेन शकलेन ग्रहं पिधायाप्रोक्षितेनाध्वर्युः शुक्रग्रहमपमार्ष्टि इति सूत्रार्थः । आभिचारिकं यजुः । शण्डनामकोऽसुरपुरोहितः शुक्रपुत्रोऽपमृष्टः अपमार्जनीकृतः । 'देवास्त्वेति निष्क्रामतो यथालिङ्गमिति' ( का० ९ । १० । ६) अध्वर्युप्रतिप्रस्थातारौ यथाक्रमेण शुक्रमन्थीत्येतत्पदद्वयवाचकमन्त्रलिङ्गमनतिक्रम्य हविर्धानमध्यान्निर्गच्छेताम् । तत्र शुक्रलिङ्गेनाध्वर्युर्निष्क्रामति । शुक्रदैवतम् । शुक्रनामकग्रहस्थं सोमं पिबन्ति शुक्रपा देवाः हे शुक्रग्रह, त्वां प्रणयन्तु यजतिस्थानं प्रापयन्तु (का० ९ । १० । ७) । अपरेणोत्तरवेदिमरत्नी सन्धायोत्तरवेदिश्रोण्योर्निधत्तोऽविसृजन्तो दक्षिणस्थामध्वर्युरुत्तरस्यां प्रतिप्रस्थातानाधृष्टासीति । अध्वर्युप्रतिप्रस्थातारौ वेदिपश्चाद्भागे अरत्नी संयोज्य ग्रहयोर्विसर्गमकुर्वन्तौ उत्तरवेदिश्रोण्योर्ग्रहौ सादयतः दक्षिणश्रोणावध्वर्युः शुक्रम् उत्तरवेदिश्रोणौ प्रतिप्रस्थाता मन्थिनं सादयति । वेदिश्रोणिदैवतम् । हे उत्तरवेदिश्रोणे, त्वमनाधृष्टानुपहिंसितासि ॥ १२ ॥

त्रयोदशी।
सु॒वीरो॑ वी॒रान् प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।
स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा॒ निर॑स्त॒: शण्ड॑: शु॒क्रस्या॑धि॒ष्ठान॑मसि ।। १३ ।।
उ० यूपदेशं गच्छति । सुवीरो वीरान् हे ग्रह, कल्याणवीरः स त्वं यजमानस्य वीरान् प्रजनयन् उत्पादयन् परीहि परिगच्छ । किंच अभिरायस्पोषेण यजमानम् अभियोजयस्व धनस्य पोषेण यजमानम् । परीहीत्यनुवर्तते । अपरेण यूपमरत्नी संधत्त । संजग्मानः अयं शुक्रः संगच्छमानः दिवा द्युलोकेन संगच्छमानश्च पृथिव्या पृथिवीलोकेन संगच्छमानश्च । कोसौ शुक्रः । शुक्रशोचिषा शुक्लदीप्त्या प्रजा बिभर्तीति शेषः । यूपशकलं निरस्यति । निरस्तः शण्डः । निःक्षिप्तः शण्डो यज्ञाद्बहिःकृतः । आहवनीये प्रोक्षितं प्रास्यति । शुक्रस्याधिष्ठानमसि । शुक्रो ग्रहः तस्याधिष्ठानम् अधिकरणमसि ॥ १३॥
म० 'सुवीर इति दक्षिणं यूपदेशं गच्छत्यध्वर्युरिति' (का० ९ । १०। ८)। शुक्रदैवतम् । हे शुक्रग्रह, त्वं सुवीरः शोभनवीर्योपेतः सन् वीरान् यजमानस्य शौर्योपेतान्भृत्यादीन् प्रजनयन्नुत्पादयन् रायः पोषेण धनस्य पुष्ट्या यजमानमभिलक्ष्य परीहि परितो गच्छ । 'अपरेण यूपमरत्नी संधत्तः संजम्मान इति यथालिङ्गमिति' (का० ९ । १० । १०) अध्वर्युप्रतिप्रस्थातारौ यूपपश्चिमभागे तत्तद्ग्रहवाचकपदलिङ्गमनतिक्रम्यारत्न्योः संधानं कुर्यातां शुक्रलिङ्गेनाध्वर्युः । शुक्रो ग्रहः शुक्रशोचिषा शुद्धदीप्त्या कृत्वा यूयं बिभर्तीति शेषः । किंभूतः शुक्रः । दिवा द्युलोकेन पृथिव्या भूलोकेन च संजग्मानः सङ्गच्छमानः । 'अप्रोक्षितौ निरस्यति निरस्तः शण्ड इत्यध्वर्युरिति' (का० ९ । १० । १२) अध्वर्युरप्रोक्षितं यूपशकलं निरस्येत् । आभिचारिकं शण्डनामकः शुक्रपुत्रोऽसुरपुरोहितो निरस्तः यज्ञाद्बहिर्निक्षिप्तः । 'आहवनीये प्रोक्षितौ प्रास्यतः शुक्रस्याधिष्ठानमित्यध्वर्युरिति' (का० ९ । १० । १३) अध्वर्युराहवनीये प्रोक्षितं यूपशकलं क्षिपेत् । शकलदेवतम् । हे यूपशकल, त्वं शुक्रग्रहस्याधिष्ठानमधिकरणमसि ॥ १३ ॥

चतुर्दशी।
अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तार॑: स्याम ।
सा प्र॑थ॒मा सँस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः ।। १४ ।।
उ०. जपति । अच्छिन्नस्य । हे देव सोम, अच्छिन्नस्य अनवखण्डितस्य ते तव सुवीर्यस्य कल्याणप्रभावस्य रायस्पोषस्य धनपोषस्य ददितारो भवेम। त्वत्प्रसादात् भूयोभूयः करणं यज्ञस्याशास्यते । जुहोति । सा प्रथमा यस्येन्द्रस्य सा प्रथमा संस्कृतिः। स प्रथमः सोमसत्कारः क्रियते सोमक्रये। सा दिवि देवमच्छेहीन्द्राय सोममिति । कथंभूता संस्कृतिः। विश्ववारा विश्वैः सर्वैर्यत्र सोमो व्रियते ऋत्विग्भिराहुतिभिश्च । विश्वं वा वृणोतीति । सोमे क्रीयमाणे यत्र जगदुत्पत्तिबीजत्वात् सा विश्ववारा संस्कृतिः। स च प्रथमो वरुणः स च प्रथमो मित्रः स च प्रथमोग्निः यस्येन्द्रस्यान्येषां देवगणानां प्रभुः ॥१४॥
म० 'अच्छिन्नस्येति जपिवेति' (का० ९ । १० । १४) यजमानो जपति । सौम्यम् । हे देव दीप्यमान सोम, अच्छिनस्य अनवखण्डितस्य संततस्य सुवीर्यस्य कल्याणप्रभावस्य ते तव ददितारः दातारः वयं स्याम भवेम । रायः पोषस्य धनपोषस्य च दातारः स्याम । भूयोभूयो यज्ञकरणमाशास्यते । यद्वा ते तव प्रसादात् रायः पोषस्य ददितारः स्याम । अच्छिन्नस्येति विशेषणद्वयं धनपोषस्यैव । 'उभयतो यूपं प्रत्यङ्मुखौ