पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमी।
तद्विष्णो॑: पर॒मं प॒दᳪ सदा॑ पश्यन्ति सू॒रयो॑ । दि॒वी॒व॒ चक्षु॒रात॑तम् ।। ५ ।।
उ० चषालमुदीक्षते । तद्विष्णोः । तदः प्रतियोगिनात्रपूर्वं यद्वृत्तेन भवितव्यम् । यद्विज्ञानघनबहुलमानन्दस्वभावं च तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः पण्डिताः वेदान्तज्ञानरहस्यविवृतसंपुटाः । कथंभूतं पदं पश्यन्ति । दिवीव धुलोकमध्यगतमिव । चक्षुः आदित्यमण्डलम् । आततं विततं विस्तारितम् । चक्षुःशब्देनान्यत्रापि मण्डलमुच्यते । 'चक्षुर्मित्रस्य वरुणस्याग्नेः' 'तच्चक्षुर्देवहितम्' इति च। यद्वा। यद्वृत्तसंबन्धो द्वितीयोर्धर्चः प्रथमः क्रियते । परमपदशब्देनादित्य उच्यते । इवश्चानर्थकः तद्दिवि चक्षुरादित्याख्यं विततं तद्विष्णोः परमं पदं तृतीयं सदा पश्यन्ति पण्डिता अधियज्ञविदः ॥ ५ ॥
म० तद्विष्णोरिति चषालमीक्षमाणमिति' (का० ६ । ३ । १३ ) यूपकटकं प्रेक्षमाणं यजमानं वाचयेदिति सूत्रार्थः । सूरयः विद्वांसो वेदान्तपारगाः विष्णोः तत्परमं पदं स्वरूपं सदा पश्यन्ति । कीदृशम् । दिवि आकाशे निरावरणे चक्षुरिवाततं व्याप्तम् । यद्वा यत् दिवि आकाशे चक्षुरादित्यमण्डलमाततं विस्तारितम् । इवोऽनर्थकः । चक्षुःशब्देनान्यत्रापि मण्डलमुच्यते । 'चक्षुर्मित्रस्य वरुणस्य' (अ० ७ क० ४२)। 'तञ्चक्षुर्देवहितम्' (अ० ३६ क० २४) ॥ ५ ॥

षष्ठी।
प॒रि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्तां॒ परी॒मं यज॑मान॒ᳪ रायो॑ मनु॒ष्या॒णाम् ।
दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒क आ॑र॒ण्यस्ते॑ प॒शुः ।। ६ ।।
उ० परिव्ययति । परिवीरसि । 'व्ये संवरणे' इत्यस्य क्तप्रत्ययार्थे क्विपि संप्रसारणम् । अस्माभिः परिवीतः परिवारितः परिवेष्टितो वा त्वमसि । अतः परिव्ययन्तां त्वां हे यूप। दैवीर्विशः 'दैव्यो वा एता विशो यत्पशवः' इति श्रुतिः। त्वत्प्रसादाच्च परिव्ययन्ताम् परिवारयन्तु इमं यजमानं रायो धनानि । मनुष्याणां मनुष्याणां मध्ये । निर्धारणे षष्ठी। स्वरुमवगृहति । दिवः सूनुरसि । धुलोकस्य त्वं सूनुः पुरोसि। धुलोकाद्वर्षति तस्माद्यूपो जायते यूपात्स्वरुरित्यनया प्रणालिकया दिवः सूनुः स्वरुः । द्वादश उपशयस्तं निदधाति । एष ते पृथिव्याम् । एष ते तव पृथिव्यां लोकः आश्रयस्थानमित्यर्थः । 'पशवे यूपमुच्छ्रयन्ति' इति श्रुतिः। यूपस्य पशुना भवितव्यमित्यत आह । आरण्यस्तव पशुः ॥ ६॥
म० 'त्रिगुणा त्रिव्यामा कौशी रशना तया नाभिमात्रे त्रिवृतं परिव्ययति परिवीरसीति' (का० ६ । ३ । १५) । त्रिभिर्गुणैरवयवैरुपेता त्रिव्याममिता कुशसंबन्धिनी या रशना रज्जुस्तया नाभिप्रमाणे यूपप्रदेशे आवृत्तित्रयं यथा भवति तथा यूपमावेष्टयेदिति सूत्रार्थः । यूपदैवत्यं यजुः । हे यूप, त्वं परिवीरसि परितो रशनया वीतो वेष्टितोऽसि । यद्वास्माभिः परिवारितोऽसि । 'व्येञ् संवरणे' इत्यस्य क्तप्रत्ययार्थे क्विपि संप्रसारणम् । किंच दैवीर्विंशः देवसंबन्धिन्यः प्रजाः मरुद्गणादयः त्वा त्वां परिव्ययन्तां परितो वेष्टयन्तु । यद्वा दैवीर्विंशः पशवः त्वा परिव्ययन्ताम् । 'दैव्यो वा एता विशो यत्पशवः' इति श्रुतेः । किंच मनुष्याणां संबन्धिन्यो रायो धनानि इमं यजमानं परिव्ययन्तां वेष्टयन्तु । यद्वा मनुष्याणामिति निर्धारणे षष्ठी । मनुष्याणां मध्ये रायो धनानि इमं यजमानमेव परिव्ययन्ताम् । 'यूपशकलमस्यामवगूहत्युत्तरेणाग्निष्ठां दिवः सूनुरसीति' (का. ६ । ३ । १७) अष्टास्रे यूपस्य यास्रिरग्निसमीपे स्थिता साग्निष्ठा तस्या उत्तरभागे रशनायां स्वरुनामकं शकलमवसृजेदिति सूत्रार्थः । हे स्वरो, त्वं दिवः द्युलोकस्य सूनुः पुत्रोऽसि । द्युलोकाद्वर्षति ततो यूपो जायते यूपात्स्वरुरिति प्रणालिकया दिवः सूनुः स्वरुः । 'वर्षिष्ठाद्दक्षिणं वितष्टं द्वादशं निदधात्येष त इति' (का० ८ । ८ । २३) । यूपैकादशिनीपक्षे वर्षिष्ठाद्यूपाद्दक्षिणभागे वितष्टमष्टास्रिं द्वादशं यूपं निदधाति स्थापयति न तु निखनतीति सूत्रार्थः । यूपदेवत्यम् । हे यूप, पृथिव्यामेष ते तव लोकः आश्रयस्थानमित्यर्थः । ननु ‘पशवो वै यूपमुच्छ्रयन्ति' (३ । ७ । ३ । ४) इति श्रुतेः यूपे पशुना भवितव्यमित्यत आह । ते तव आरण्योऽरण्ये भवोऽरण्यसंबन्धी पशुः वने वर्तमानः पशुस्तवैवेत्यर्थः ॥ ६ ॥

सप्तमी।
उ॒पा॒वीर॒स्युप॑ दे॒वान्दैवी॒र्विश॒: प्रागु॑रु॒शिजो॒ वह्नि॑तमान् । देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ।। ७ ।।
उ० तृणमादत्ते । उपावीरसि । उप समीपे अवस्थितः अवति रक्षतीत्युपावीः द्वितीयः सखा त्वमसीत्यर्थः । पशुमुपस्पृशति । उपदेवान् उपागुः उप गच्छन्तु देवान्प्रति । देवीर्विशः । 'दैव्यो वा एता विशो यत्पशवः' इति श्रुतिः। कथंभूतान्देवान् । उशिजः मेधाविनः । वह्नितमान् वोढृतमान् । वहन्ति हि ते यजमानं स्वर्गं प्रति कर्मण्यङ्गभावमुपगच्छन्तः। हे देव त्वष्टः, वसु रम पशुलक्षणं वसु रमय । णिचो लोपश्छान्दसः। हव्या ते स्वदन्ताम् । एवं त्वष्टारमुक्त्वा अथेदानीं पशुमाह । हव्या हवींषि ते त्वदीयानि स्वदन्ताम् । 'स्वद स्वर्द आस्वादने' । णिचो लोपः । आस्वादयन्तु देवा इति शेषः ॥७॥
म० 'उपावीरसीति तृणमादायेति' (का० ६ । ३ । १९) हे तृणविशेष, त्वमुपावीरसि उप समीपमवति गच्छतीत्युपावीः ।