पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पृषदाज्यं गृह्णाति । ज्योतिरसि यथा त्वं ज्योतिरसि आज्यत्वाद् यथाच विश्वरूपं वैचित्र्यात्त्वमसि । एवं विश्वेषां देवानां समित् समिन्धनमसि। वैसर्जितानि जुहोति। त्वᳪ सोम । सौमी गायत्री अनवसानीया । हे सोम, त्वं तनूकूद्भ्यः । 'कृती छेदने' । तनूः शरीरम् तत्कृन्तन्ति छिन्दन्ति ये वृकादयः ते तनूकृतः तेभ्यः गोपायेत्येतदध्याह्रियते । द्वेषोभ्योऽन्यकृतेभ्यः यानि च द्वेषांसि अन्यकृतानि दुर्जनकृतानि तेभ्यश्च गोपाय । यतस्त्वं उरुयन्तासि बहुप्रकारं नियन्तासि नियामकोऽसि । किंच वरूथं गृहं च यज्ञरूपं मे गोपाय । यद्वा तन्वा शरीरेण क्रियन्ते यानि द्वेषांसि अन्यकृतानि पुत्रदारप्रभृतिभिः कृतानि तेभ्यो गोपायेति तुल्यम् । द्वितीयं जुहोति । जुषाणः । एकपदा विराट् अप्तुदेवत्या । अप्तुश्चात्र सोमः । जुषाणः सेवमानः प्रीयमाणो वा अप्तुः । आप्नोति तूर्णं पीतः सन् शरीरमित्यप्तुः सोमः । आज्यस्य वेतु पिबतु ॥ ३५॥
म०. 'ध्रुवायाः पुरस्तात्पृषदाज्यमाज्यं दधिमिश्रं पञ्चगृहीतं ज्योतिरसीति समिदन्तेन' (का० ५ । ४ । २६) इति । हे आज्य, त्वं ज्योतिरसि । किंभूतम् । विश्वरूपं सर्वरूपं बहुष्वाहुतिषूपयुक्तत्वाद्विश्वरूपत्वम् । आज्यत्वाद्वा दीप्यमानत्वाद्वा ज्योतिष्ट्वम् । विश्वेषां सर्वेषां देवानां समित्समिन्धनं सम्यग्दीपकम् । देवा ह्याज्यं भुक्त्वा दीप्यन्ते । 'प्रदीप्तमिध्मं त्वᳪ सोमेति प्रचरण्याभिजुहोति' ( का० ८ । ७ । १) इति । जुहूरिव होमसाधना काचित्स्रुक् प्रचरणीत्युच्यते । अवसानरहिता सोमदेवत्या गायत्री भृगुसुतक्रतुदृष्टा । तनूं शरीरं कृन्तन्ति छिन्दन्तीति तनूकृतो राक्षसाः । 'कृती छेदने' । द्विषन्तीति द्वेषांसि दौर्भाग्यानि । अन्यैरस्मद्विरोधिभिः कृतानि प्रेरितान्यन्यकृतानि । हे सोम, त्वं तेभ्यो यन्ता नियन्तासि । यच्छतीति यन्ता 'यम उपरमे' तृच् । यथा तादृशा अस्मान्मा बाधन्ते तथास्मान्सुरक्षितप्रदेशे संस्थाप्य पालयसीत्यर्थः । तस्मात्त्वमेवास्माकमुरु प्रभूतं वरूथं बलमसि तस्मै तुभ्यमिदं हुतमस्तु । सोमं नेतुं तमुद्दिश्यासावाज्याहुतीर्हुतेति भावः । 'जुषाणोऽप्तुरिति द्वितीयाम्' (का. ७ । ८ । २) इति । जुहोतीत्यनुवर्तते। अप्तुदेवत्यैकपदा विराट् यजुरन्ता । 'विराजो दश' इत्युक्तेर्दशाक्षरत्वाद्विराट् । अप्तुश्चात्र सोमः । आप्नोति पीतः सन् शरीरमित्याप्तुः ‘आप्लृ व्याप्तौ' 'आप्नोतेर्र्पस्वश्च' ( उणा० १ । ७४ ) इति तुप्रत्ययो धातोर्ह्रस्वश्च । जुषाणः प्रीयमाणोऽप्तुसोम आज्यस्य वेतु आज्यं पिबतु । कर्मण्यपीति केचित् । स्वाहा तस्मै सुहुतमस्तु ॥ ३५॥

षट्त्रिंशी।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ।। ३६ ।।
उ० वाचयति । अग्ने नयेति द्वे आग्नेय्यौ त्रिष्टुभौ । हे भगवन्नग्ने, नय प्रापय सुपथा शोभमानेन मार्गेण । राये धनाय यज्ञफलाय । अस्मान् विश्वानि सर्वाणि । हे देव दानादिगुणयुक्त, वयुनानि प्रज्ञानानि प्रकृष्टज्ञानानि । विद्वान् जानानः । नहि ते विज्ञानशक्तीनां प्रमाणमस्तीत्यभिप्रायः। किंच युयोधि । 'यु पृथग्भावे' पृथक्कुरु । अस्मत् मत्तः । जुहुराणमेनः। 'हुर्छा कौटिल्ये' हूर्छतेः सनोलोपश्च' इत्यौणादिकेन सूत्रेण सिद्धिः । हूर्छितुमिच्छति कुटिलीकर्तुमिच्छतीति । यत् एनः पापम् अभिलषितक्रियाप्रतिबन्धि यत्पापम् । किं कारणमिति चेत् भूयिष्ठां बहुतमाम् ते तव नमउक्तिं विधेम । नम इति अन्ननाम । 'वच परिभाषणे' । अस्य स्त्रियां क्तिन् । उक्तिर्भणनम् । नमसा हविर्लक्षणेन । पुरोनुवाक्यायाज्यावचनं नमउक्तिस्तां नमउक्तिं विधेम । दधातिः करोत्यर्थः । करवाम ॥ ३६॥
म० 'अग्ने नयेति वाचयति' (का० ८ । ७ । ६) इति । आग्नेयी त्रिष्टुबगस्त्यदृष्टा । हे अग्ने हे देव, विश्वानि सर्वाणि वयुनानि मार्गान् ज्ञानानि वा विद्वान् जानानस्त्वमस्माननुष्ठातॄन् राये धनाय यज्ञफलाय सुपथा शोभनमार्गेण नय प्रापय । किंच अस्मदस्मत्तोऽनुष्ठातृभ्यः एनः पापं युयोधि पृथक्कुरु । 'यु मिश्रणामिश्रणयोः' यौतेः शपः श्लुः ‘वा छन्दसि' (पा० ३।४। ८८ ) इति हेः पित्त्वपक्षे 'अङितश्च' (पा० ६ । ४ । । १०३) इति हेर्धिः पित्त्वाद्गुणः । किंभूतमेनः । जुहुराणम् । 'हुर्छा कौटिल्ये' अस्मात् हुर्छतेः सनो लुक् छलोपश्च ( उणा. | २ । ८८) औणादिकसूत्रेणानच्प्रत्यये रूपम् । हूर्छितुं कुटिलीकर्तुमिच्छतीति जुहुराणम् । अभिलषितक्रियाप्रतिबन्धकमित्यर्थः । किंच ते तव भूयिष्ठां बहुलतमां नमउक्तिं हविषां वचनं याज्यापुरोनुवाक्यालक्षणां विधेम करवाम । नम इत्यन्ननाम । यद्वा नमस्कारविषयामुक्तिं संपादयाम ॥ ३६ ॥

सप्तत्रिंशी।
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृध॑: पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यᳪ शत्रू॑ञ्जयतु॒ जर्हृ॑षाण॒: स्वाहा॑ ।। ३७ ।।
उ० आग्नीध्राय जुहोति । अयं नः अयमग्निः नः अस्माकम् । वरिवः धनं कृणोतु करोतु । अयमेव च मृधः संग्रामान् प्रभिन्दन् पुर एतु अग्रतो यातु । अयमेव च वाजानन्नानि जयतु । वाजसातौ अन्नसंभजनसेवने निमित्तभूते । अयमेव च शत्रून् जयतु जर्हृषाणः । 'हृष तुष्टौ' । अत्यर्थं हृष्यन् तुष्यन् ॥ ३७ ॥ ।
म० 'उत्तरेण सदो हृत्वाग्नीध्रेऽग्निं निदधाति ग्रावद्रोणकलशसोमपात्राणि चायं न इति जुहोत्यस्मिन्' (का० ८ । ७। ७-९) इति । शालामुखीयमग्निं ग्रावादीनि च सदस उत्तरभागे