पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

W उपोद्धातः । ३ राविर्भूतश्वयथुविकारः पञ्चत्वमाप्स्यति' इति निमित्त विदा निवेदितां विभवसंभारेण तां ग्रहगतिं निराचिकीर्षुणा माघपित्रा संवत्सरशतप्रमाणे मनुजायुषि षट्त्रिंशत्सहस्राणि दिनानि भविष्यन्तीति विमृश्य नाणकपरिपूर्णांस्तावत्संख्या कान्हार कान्कारितन व्यको- षेषु निवेश्य तदधिकां परां भूतिं शतशः समर्प्य प्रदत्तमाघनाम्ने सुताय कुलोचितां शिक्षां वितीर्य कृतकृत्यमानिना तेन विपेदे । तदनन्तरमुत्तराशापतिरिव प्राज्य- साम्राज्यो विद्वज्जनेभ्यः श्रियं तदिच्छया यच्छन्नमानैर्दानैरथिसार्थं कृतार्थयस्व नोग- विधिभिः स्वममानुषावतारमिव दर्शयन् विरचित शिशुपालवधाभिधान महाकाव्यच- मत्कृतविद्वज्जनः स प्रान्ते पुण्यक्षयात्क्षीणवित्तो विपत्तिपाते स्वविषये स्थातुमप्रभूष्णुः सकलत्रो मालवमण्डले गत्वा धारायां कृतावासः पुस्तकग्रहणकार्पण पूर्वकं श्रीभोजा- त्कियदपि द्रव्यमानेयमिति तत्र पत्नीं प्रस्थाप्य यावत्तदाशया माघपण्डितश्चिरं तस्थौ तावत्तथावस्थां श्रीभोजस्तत्पत्नीं विलोक्य ससंभ्रमः शलाकान्यासेन तत्पुस्तकमुन्मुद्र्य काव्यमद्राक्षीत् । ‘कुमुदवनमपत्रि–' ( भोजप्रबन्धस्थ एव श्लोकः ) । अथ काव्या- र्थमवगम्य का कथा ग्रन्थस्य, केवलमस्यैव काव्यस्य विश्वंभरा मूल्यमल्पम् । समयोचितस्यानुच्छिष्टस्य हीशब्दस्य पारितोषिके क्षितिपतिर्लक्षद्रव्यं वितीर्य तां विससर्ज । सापि ततः संचरन्ती विदितमाघपण्डितपत्नी कैश्चिद्भिरर्थिंभिर्याच्यमाना तत्पारितोषिकं तेभ्यः समस्तमपि वितीर्य यथावस्थिता गृहमुपेयुषी तद्वृत्तान्तं विज्ञापनापूर्वं किंचिच्चरणस्फुरितशोफाय पत्ये निवेदयामास । अथ त्वमेव मे शरी- रिणी कीर्तिरिति श्लाघमानस्तदा स्वगृहमागतं कमपि भिक्षुं वीक्ष्य भवने तदुचितं किमपि देयमपश्यन् संजातनिर्वेद इदमवादीत् – 'अर्था न सन्ति न च ॥१॥ दारि- यानल - ॥ २ ॥ व्रजत व्रजत - ॥ ३ ॥ न भिक्षा दुर्भिक्षे ॥ ४ ॥' (श्लोकचतुष्टयं भोजप्रबन्धवत् ) – क्षुत्क्षामः पथिको मदीयभवनं पृच्छन्कुतोऽप्यागतस्ततिक गेहिनि किंचिदस्ति यदयं भुङ्क्ते बुभुक्षातुरः । वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनै- वाक्षरैः स्थूलस्थूलविलोललोचनजलैर्बाप्पाम्भसां बिन्दुभिः ॥ ५ ॥ इति तद्वाक्यान्त एव स माघपण्डितः पञ्चत्वमवाप | प्रातस्तं वृत्तान्तमवगम्य श्रीभोजेन श्रीमालेषु तज्ज्ञातिषु धनवत्सु सत्सु तस्मिन्पुरुषरत्ने विनष्टे क्षुधाबाधिते सति भिल्लेमाल इति तज्ज्ञातेर्नाम निर्ममे ॥” इत्ययं प्रबन्धो वर्तते ॥ - श्रीप्रभाचन्द्रेण १३३४ मिते विक्रमाब्दे प्रणीते प्रद्युम्न सूरिसंशोधिते प्रभावक- चरिते चतुर्दशे शृङ्गे- - “श्रीसिद्धर्षिः श्रियो देयाद्वियामध्यामधामभूः (?) । निर्ग्रन्थग्रन्थतामापुर्यद्भन्थाः सांप्रतं भुवि ॥ १ ॥ १ सुरतनगरात् शेठ भगवानदास केवलदासजीनाम्ना मन्मित्रेण प्रहिते १८२७ मिते विक्रमाब्दे लिखिते शिशुपालवधपुस्तके समाप्तौ ' इति श्रीभिन्नमालववास्तव्यदक्त सूनोर्महावै याकरणस्य माघस्य कृतौ शिशुपालवधे-' इत्यायस्ति स च भिन्नमालवनामा ग्रामदे ‘भिनमाला' इति नाम्ना ख्यातो गुजरात - मारवाडदेशयोः सीमायां वर्तत इति केचिद्वदम्ति. उन्धना