पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यादि, शिशुपालवधे - श्री सिद्धषिप्रभोः पान्तु वाचः परिपचेलिमाः । अनाद्यविद्या संस्कारा यदुपास्तैर्भिदेलिमाः ॥ २ ॥ सुप्रभः पूर्वजो यस्य सुप्रभः प्रतिभावताम् । बन्धुन्धुभाग्यस्य यस्य माघः कवीश्वरः ॥ ३ ॥ चरितं कीर्तयिष्यामि तस्य त्रस्यज्जडाशयम् । भूमृच्चकचमत्कारि वारिताखिलकल्मषम् ॥ ४ ॥ अजर्जरश्रियां धाम वेषालक्ष्यजरज्जरः (?) । अस्ति गुर्जरदेशोऽन्य सज्ज राजन्यदुर्जरः ॥ ५ ॥ तत्र श्रीमालमित्यस्ति पुरं मुखमिव क्षितेः । चैत्योपरिस्थकुम्भालिर्यत्र चूडामणीयते ॥ ६ ॥ प्रासादा यत्र दृश्यन्ते भत्तवारणराजिताः । राजमार्गाश्च शोभन्ते मत्तवारणराजिताः ॥ ७ ॥ जैनालयाश्च सन्त्यत्र नवं धूपगमं श्रिताः । महर्षयश्च निःसङ्गा न बन्धूपगमं श्रिताः ॥ ८॥ तत्रास्ति हास्तिकाश्वीयापहस्तितरिपुत्रजः । नृपः श्रीवर्मलाताख्यः शत्रुमर्मभिदाक्षमः ॥ ९ ॥ तस्य सुप्रभदेवोऽस्ति मन्त्री मिततपाः किल । तस्य पुत्रावुभावंसाविव विश्वंभरक्षमौ ॥ १० ॥ आयो दत्तः स्फुरद्वृत्तो द्वितीयश्च शुभंकरः । दत्तवित्तोऽनुजीविभ्यो दत्त [:] चित्तसुधर्मधीः (?) ॥ ११ ॥ तैस्य श्रीभोजभूपालबालमित्रं कवीश्वरः । श्रीमाधो नन्दनो ब्राह्मीस्यन्दनः शीलचन्दनः ॥ १२ ॥ ऐदंयुगीनलोकस्य सारसारस्वतायितम् । शिशुपालवधं काव्यं प्रशस्तिर्यस्य शाश्वती ॥ १३ ॥ श्रीमाघोऽस्ताघधीः श्लाघ्यः प्रशस्यः कस्य नाभवत् । चित्तजाड्यहरा यस्य काव्यगङ्गोर्मिविप्रुषः ॥ १४ ॥ तथा शुभंकरः श्रेष्ठी विश्वविश्वप्रियंकरः । यस्य दानाद्भुतैर्गीतैर्ह[र्य]श्वो हर्षभूरभूत् ॥ १५ ॥ तस्याभूद्वेहिनी लक्ष्मीर्लक्ष्मीर्लक्ष्मीपतेरिव । यया सत्यापिताः सत्यासीताद्या विश्वविश्रुताः ॥ १६ ॥ नन्दनो नन्दनोत्तंसः कल्पद्रुम इवापरः । यथेच्छादानतोऽर्थिभ्यः प्रथितः सिद्धनामतः ॥ १७ ॥” १ दत्तकस्य.