पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
द्वितीयः सर्गः ।
               द्वितीयः सर्गः ।               ४३

तथापि बान्धवत्वात् सोढव्य इत्याशङ्क्याह-

मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी। क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ॥४३॥

मनागिति ॥ यः क्षमी सहनः । 'शमित्यष्टाभ्यो घिनुण्' (३।२।१४१) इति घिनुण्प्रत्ययः । स सोढा मनागल्पम् । अभ्यावृत्तावपीति भावः । अनभ्यावृत्त्या सकृद्वा । अनल्पत्वेऽपीति भावः । विराध्यन्तमपकुर्वाणं कामं भृशं क्षाम्यतु क्षम्य- ताम् । संभावनायां लोट्। 'शमामष्टानां दीर्घः श्यनि' (७।३।७४) । क्रियासम- भिहारेण भृशम् , पौनःपुन्येन चेत्यर्थः। न च पुंवाक्येष्वनेकार्थत्वं दोषाय । विराध्यन्तं कः क्षमेत सहेत सोढुं शक्नुयात् । न कोऽपीत्यर्थः । 'शकि लिङ्-' (३।३।१७२) इति शक्याथै लिङ् । 'क्षमू प्रसहने' देवादिको भौवादिकश्च ॥ ४३ ॥

ननु सर्वदा क्षमैव पुंसो भूषणम् , अतोऽपराधेऽपि क्षन्तव्यमत आह-

अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥४४॥

अन्यदेति ॥ अन्यदा सुरतव्यतिरिक्ते काले योषितो लज्जेव पुंसोऽन्यदा अप- रिभवे क्षमा शमो भूषणम् । परिभवे तु योषितः सुरतेषु वैयात्यं धार्ष्ट्यमिव । "धृष्टे धृष्णुर्वियातश्च' इत्यमरः । पराक्रमः पौरुषं भूष्यतेऽनेनेति भूषणमाभरणम् । एवं चाक्रियावचनत्वान्नियतलिङ्गत्वाद्विरोध इति वल्लभोक्तं प्रत्युक्तम् ॥ ४४ ॥

अथ परिभवेऽप्यपाक्रमे त्रिभिर्निन्दामाह-

माजीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ ४५ ॥

माजीवन्निति ॥ यः परस्यापकर्तुरवज्ञया अवमानेन यद्दुःखं तेन दग्धस्तप्तोऽत एव माजीवन् गर्हितजीवी सन् । 'माङयाक्रोशे-' (वा०) इति लटः शत्रादेशः । जीवति प्राणान्धारयति । जनन्याः क्लेशकारिणो गर्भधारणप्रसवादिवेदनाकारिणः । तद्व्यतिरिक्तार्थक्रियाहीनस्येत्यर्थः । तस्याजननमजननिरनुत्पत्तिरेवास्तु । जननीक्लेश- निवृत्त्यर्थमिति भावः । 'आक्रोशे नञ्यनिः ' (३।३।११२) इति नञ्पूर्वाज्ज- निधातोरनिप्रत्ययः ॥ ४५ ॥

पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ॥ ४६ ॥

पादेति ॥ यद्रजो धूलिः पादेनाहतं सदुत्थायोड्डीय मूर्धानमाहन्तुरेव शिरो- ऽधिरोहत्याक्रमति तद्गजः । अचेतनमपीति भावः । अवमाने सत्यपि स्वस्थात् संतुष्टात् देहिनश्चेतनाद्वरं श्रेष्ठम् । व्यतिरेकालंकारः ॥ ४६॥

असंपादयतः कश्चिदर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ४७॥

पाठा०-१ 'सहेत'. २ 'शमः'. ३ 'नियतलिङ्गत्वात्' इति क्वचिन्न पठ्यते.