पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
शिशुपालवधे

४२ शिशुपालवधे

 त्वयीति ॥ त्वयि भूमेरपत्यं पुमांसं भौमं नरकासुरं जेतुं गते सति । स चैद्य इमां पुरीं द्वारकाम् । प्रोषितोऽर्यमा सूर्यो यस्यास्तां मेरोस्तटीं सानुमन्धकार इवारौत्सीत् रुरोध । रुधेरनिटो लुङि सिचि वृद्धिः । उपमालंकारः ॥ ३९ ॥

 अपकारान्तरमाह-

  आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् ।
  कथापि खलु पापानामलमश्रेयसे यतः ॥ ४०॥

आलप्येति ॥ स चैद्यो बभ्रोर्यादवभेदस्य दारान् भार्याम् । 'भार्या जायाथ पुं भूम्निं दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । अपाहरदिति यदिदं दारापहरणं आलप्योञ्चार्यालम् । नालपनीयमित्यर्थः । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' (३।४।१८) इति क्त्वाप्रत्यये समासे ल्यबादेशः । यतः पापानां पाप्मनां कथ- नमुञ्चारणमपि । 'चिन्तिपूजिकथिकुम्बि' (३।३।१०५) इत्यप्रत्ययः । अश्रेयसेऽ- नर्थायालं समर्थं खलु । 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । अत्र निषिध्यमानालपननिषेधनसमर्थनात् कार्येण कारणसमर्थकोऽर्थान्तरन्यासः ॥ ४०॥

 फलितमाह-

  विराद्ध एवं भवता विराद्धा बहुधा च नः।
  निवर्त्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः॥४१॥

 विराद्ध इति ॥ एवं भवता विराद्धो विप्रकृतः । राधेरनिटः कर्मणि क्तः । बहुधा नोऽस्माकं च विराद्धा विप्रकर्ता श्रुतश्रवा नाम हरेः पितृष्वसा तस्याः सुतः । पैतृष्वसेयत्वात् सहजमित्रमपीति भावः । स चैद्यः क्रियया पूर्वोक्तान्यो- न्यापक्रियया अरिनिर्वय॑ते कृत्रिमः शत्रुः क्रियते । अतो बलीयस्त्वादनुपेक्ष्य इति भावः ॥ ४१ ॥

 अत्राप्युपेक्षायां दोषमाह-

  विधाय वैरं सामर्षे नरोऽरौ य उदासते ।
  प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ॥ ४२ ॥

 विधायेति ॥ ये नरः पुमांसः । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः । सामर्षे प्रागेव सरोषेऽरौ वैरं विधाय । स्वयं चापकृत्येत्यर्थः । उदासते उपेक्षन्ते ते नरः कक्षे गुल्मे । 'कक्षस्तु गुल्मे दोर्मूले पापे जीर्णवने तृणे' इति वैजयन्ती । उदर्चिषमधिकज्वालमग्निं प्रक्षिप्य अभिमारुतम् । आभिमुख्येऽव्य- यीभावः । शेरते स्वपन्ति । तद्वन्नाशहेतुरित्यर्थः । 'शीङो रुट्' (७।१।१६) इति रुडागमः । अत्र ये उदासते ते शेरते इति विशिष्टौदासीन्यशयनयोर्वाक्यार्थ- योर्निर्दिष्टेकत्वासंभवात् सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धो वाक्यार्थनिर्वृत्तिरिति निदर्शनाभेदः । न चायं दृष्टान्तः । वाक्यभेदेन प्रतिबिम्बकारणाक्षेपे तस्योत्थानात् । अत्र तु वाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलंकारसर्वस्व- कारः॥४२॥

पाठा०-१ 'रूपम्'.

२ इतः पूर्वमुत्तरश्लोकास्त्रयो दृश्यन्ते.