पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
द्वितीयः सर्गः ।

 आत्मोदय इति ॥ आत्मन उदयो वृद्धिः परस्य शत्रोर्ज्यानिर्हानिः । 'वीज्याज्वरिभ्यो निः' (उ० ४८८) इत्यौणादिको निः प्रत्ययः । इति द्वयम् । इदं परिमाणमस्या इति इयती एतावती । 'किमिदंभ्यां वो घः' (५।२।४०) इति वतुपो वस्य घश्च । 'उगितश्च' (४।१।६) इति ङीप् । नीतिर्नीतिसंग्रहः । एतद्द्वयातिरिक्तो न कश्चिन्नीतिपदार्थोऽस्तीत्यर्थः । यदन्यत् षाड्गुण्यादिवर्णनं तत्सर्वमस्यैव प्रपञ्च इत्याह-तदिति । तद्द्वयमूरीकृत्याङ्गीकृत्य । 'ऊरीकृतमुररीकृतमङ्गीकृतम्' इत्यमरः । 'ऊर्यादिच्विडाचश्च' (१।४।६१) इति गतिसंज्ञायां 'कुगतिप्रादयः' (२।२।१८) इति समासे क्त्वो ल्यप् । कृतिभिः कुशलैः वाचस्पत्यं वाग्मित्वम् । कस्कादित्वादलुक् सत्वे । 'षष्ट्याः पतिपुत्र-' (८।३।५३) इत्यादिना सत्वमिति स्वामी । तन्न । तस्य छन्दोविषयत्वात् । ब्राह्मणादित्वाद्भावे ष्यञ्प्रत्ययः । प्रतायते विस्तार्यते । कर्मणि लट् । 'तनोतेर्यकि' (६।४।४४) इत्यात्वम् । तस्सादात्मोदयार्थिभिरविलम्बाच्छत्रुरुच्छेत्तव्यः । तत्रान्तरीयत्वात्तस्येति भावः ॥ ३० ॥

 ननु लब्धोदयस्य किं परोच्छित्त्येत्यत्राह-

  तृप्तियोगः परेणापि महिम्ना न महात्मनाम् ।
  पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोत्र महार्णवः ॥ ३१ ॥

 तृप्तियोग इति ॥ महीयसां महात्मनां परेणापि प्रभूतेनापि महिम्ना ऐश्वर्येण तृप्तियोगः संतोषलाभो न । अत्र तृप्त्यभावे पूर्णः सन् चन्द्रोदयाकाङ्क्षी । वृद्ध्यर्थमिति भावः । महार्णवो दृष्टान्तः दृष्टः अन्तो निश्चयो यस्मिन् , दृष्टान्तो निदर्शनम् । उपमानमिति यावत् । राज्ञा वृद्धावलंबुद्धिर्न कार्या । 'असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः । सलज्जा गणिका नष्टा निर्लज्जा च कुलाङ्गना ॥' इति न्यायादिति भावः । नायं दृष्टान्तालंकारः । बिम्बप्रतिबिम्बभावेनौपम्यस्य गम्यत्वे तस्योत्थानात् । किंतु दृष्टान्तशब्देन तस्याभिधानादुपमालंकारः । अत एव दृष्टान्तोदाहरणनिदर्शनरूपाः शब्दा न प्रयोक्तव्याः पौनरुक्त्यापत्तेरित्येकावल्यलंकारः ॥ ३१ ॥

 तथापि संतोषे दोषमाह-

  संपदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
  कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ३२ ॥

 संपदेति ॥ यः स्वल्पयापि संपदा सुस्थिरमात्मानं मन्यत इति सुस्थिरंमन्यः स्वस्थमानी भवति । 'आत्ममाने खश्च' (३।२।८३) इति खश्प्रत्यये मुमागमः । तस्याल्पसंतुष्टस्य तां स्वल्पसंपदं कृतकृत्यस्तावतैव कृतार्थो विधिदैवमपि न वर्धयति अहमिति मन्ये। पौरुषहीनाद्दैवमपि जुगुप्सते, तत्प्रवृत्तेः परमर्द्धिप्राप्तिरिति भावः ३२

 किंच पराक्रमलब्ध एवोदयो नान्यलब्ध इत्याह-

  समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।
  प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥३३॥

पाठा०-१ '°र्ग्लानि°'. २ 'सुस्थितंमन्यो'. ३ 'पारार्थ्यादिति'. ४ °लब्ध' इति

क्वचिन्न पठ्यते.