पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९०
शिशुपालवधे

   विदितं दिवि केऽनीके तं यातं निजिताजिनि ।
   विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥९॥

॥प्रतिलोमेनायमेवार्थः॥

 विदितमिति ॥ किंच योद्धा वीरो यो हरिः नतिं परेषां नम्रतां नैति नापैति । नितरां जिता आजयो येन तस्मिन्निजिताजिनि अनेकाजिविजयिन्यपि अनीके सैन्ये । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । यातं योद्ध- मागतम् । दिवि स्वर्गेऽपि विदितं प्रख्यातं विगदं निरामयं तं हरिं गवि भुवि । रोद्धारो जेतारः के । न केऽपीत्यर्थः । प्रातिलोम्येऽप्येत एव पदार्थवाक्यार्थाः । एतदपि श्लोकप्रतिलोमयमकमेव । पदपदार्थादिसंवादस्तु वैचित्रीविशेषः । लक्षणं तु 'निध्वनत्' (१९|३४) इत्यत्रैवोक्तमनुसंधेयम् ॥ ९० ॥

   नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
   आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमत् ॥ ९१ ।।

 नियुज्यमानेनेति ॥ पुरोऽने अतिगरीयसि कर्मणि रणकर्मणि, अन्यत्र दुष्करे क्वचित्कृत्यवस्तुनि १नियुज्यमानेन व्यापारयिष्यता, आज्ञापयिष्यता च भर्त्रा स्वामिना आरोप्यमाणोऽधिक्रियमाण उरुर्महान् गुणो ज्या यमिंस्तत् । अन्यत्र वर्ण्यमानसौन्दर्यादिकः । कर्मणे प्रभवतीति कार्मुकं धनुः 'कर्मण उकञ्' (५।१।१०३)। आनमत् गुणाकर्षणादाकुञ्चितकोटिकमभूत् । अन्यत्र प्रणत इत्यर्थः ।। अत्र प्रकृतकार्मुकविशेषणसाम्यादप्रस्तुतनियोज्यपुरुषप्रतीतेः समासोक्तिः ॥ ९१ ॥

   तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
   द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥ ९२ ॥

 तत्रेति ॥ तत्र कार्मुके शोभनानि परूंषि येषां ते सुपरुषः सुपर्वाणः । अत एव चारवोऽतिरम्या बाणाः समधीयन्त निहिताः । आकृष्टस्य तस्य कार्मुकस्यार- वश्व द्विषां सुष्टु परुषः सुपरुषोऽतिकर्कशोऽभूत् । यमकविशेषालंकारः ॥ ९२ ॥

   पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् ।
   यो यो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥ ९३ ॥

 पश्चादिति ॥ नराणां पुंसामिव पश्चात्कृतानां निषङ्गसङ्गितया पृष्ठस्थापि- तानामपि, अन्यत्रावधीरितानामपि । पत्रिणामिषूणां मध्य इत्यर्थः । यो यः पत्री, नरश्च गुणेन ज्यया दाक्षिण्यादिना च संयुक्तः संबद्धः स स पत्री नरश्चास्य हरेः कर्णान्तं कर्णसमीपमाययौ आगतः । गुणयोगादाकर्णमाकृष्टः, अन्यत्रान्तिक- मागत इत्यर्थः । श्लेषसंकीर्णोपमा ॥ ९३ ॥

॥ द्व्यक्षरः ॥

   प्रापे रूपी २पुराऽरेपाः परिपूरी परः परैः।

पाठा०-१ 'नियोक्ष्यमाणेन'. २ 'पुराऽरूपः'.