पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८९
एकोनविंशः सर्गः ।

   उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः।
   देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ ८७ ॥

 उपैत्विति ॥ एवंभूतः परः पुमान्परमपुरुषो हरिः । तत्पारं तस्य हरेः पारं अन्तमुपैतुकामैस्तं जिगीषुभिः, अन्यत्र दिदृक्षुभिरित्यर्थः । 'तुं काममनसोरपि' इति मकारलोपः । निश्चितैः । योद्धुं कृतनिश्चयैरित्यर्थः । अन्यत्र निश्चिततत्त्वैः । सकर्मकादप्यविवक्षिते कर्मणि क्तः । यद्वा पीता गावः, विभक्ता भ्रातर इत्या दिवदूहयितव्यम् । स्फुटीकृतं चैतद्धण्टापथे 'स वर्णिलिङ्गी विदितः' (किरातार्जु नीये ११)इत्यत्र । देहत्यागकृतोद्योगैमरणोद्यतैः । अन्यत्र मुमुक्षुभिरित्यर्थः । योगिभिः संनाहवद्भिपायवद्भिर्वा, अन्यत्र ध्यानवद्भिः । 'योगः संनहनोपायध्या- नसंगतियुक्तिषु' इत्यमरः । परैः शत्रुभिः, अन्यत्र परमयोगिभिः अदृश्यत । परे षामग्रेऽतिष्ठदित्यर्थः । अन्यत्र साक्षात्कृतः । 'तमेव विदित्वातिमृत्युमेति' (श्वेता- श्व० ३|८,६।१५) इति श्रुतेः । अर्थान्तरप्रतीतिनिरेव न श्लेषः । अभिधायाः प्रकृतार्थे नियन्त्रणात् ॥ ८७ ॥

॥ गतप्रत्यागतम् ॥

 युग्मेनाह-

   तं श्रिया घनयाऽनस्तरुचा सारतया तया।
   यातया तरसा चारुस्तनयाऽनघया श्रितम् ॥ ८८ ॥

 तमिति ॥ घनया आनन्दसान्द्रया । अनस्तरुचा अक्षीणकान्त्या । सारतया सारत्वेन सर्वोत्कर्षगुणेन यातया व्याप्तया । चारुस्तनया रम्यकुचया ।'स्वाङ्गाच्चो पसर्जनादसंयोगोपधात्' (४|१|५४) इति विकल्पादनीकारः । अनघया निर्दो- षया तया प्रसिद्धया श्रिया रमया तरसा त्वरया श्रितमालिङ्गितं तं हरिमुवीक्ष्ये त्युत्तरेण संबन्धः । अत्रापि प्रातिलोम्येनार्धावृत्तेरर्धप्रतिलोमयमकम् । एतल्लक्षणं तु प्रागेवोक्तम् ॥ ८॥

   विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।
   अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥ ८९ ॥

         (युग्मम् ।)

 विद्विष इति ॥ तं पूर्वोक्तं हरिमुद्वीक्ष्य विद्विषः शत्रवोऽद्विषुः द्विषन्ति स्म । लङि 'द्विषश्च' (३।४।११२) इति विकल्पेन झेर्जुसादेशः । तथापि द्विषन्तोऽपि निरेनसो निष्पापा आसन् । द्वेषवीक्षणस्याप्येनोनिवर्तकत्वं दृष्टान्तेनाह-अरुच्यमिति । रोचत इति रुच्यम् । 'राजसूय-' (३।११११४) इत्यादिना क्यबन्तो निपातितः। अरुच्यमरोचमानमपि भेषजमौषधम् । 'भेषजौषधभेषज्यानि' इत्यमरः । निसर्गात्स्वभावशक्तेरेव रोगं हन्तीति रोगघ्नमारोग्यकारि । 'हरिर्हरति पापानि' ( ) इति वचनादिति भावः । 'अमनुष्यकर्तृके च' (३।२।५३) इति टप्रत्ययः ॥ ८९॥