पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८५
एकोनविंशः सर्गः ।

   अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
   दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥ ७१ ॥

 अन्तकस्येति ॥ अन्तकस्य मृत्योः संबन्धिनि शेतेऽस्मिन्निति शयनीये । तल्प इव स्थिते इत्यर्थः । 'कृत्यल्युटो बहुलम्' (३।३।११३) इत्यधिकरणेऽनीयर् । पृथौ विशाले तत्राहवे मतङ्गजा दन्तव्यसनाद्विषाणभङ्गाद्धेतोः मत्कुणत्वमीयुः । मत्कुणा इव दृष्टा इत्यर्थः । सुप्तरक्तपायिनः खट्वाश्रयाः कीटविशेषा मत्कुणाः । 'कालेऽप्यजातदन्ते च शय्याजन्तौ च मत्कुणः' । तत्सादृश्याददन्तेषु दन्तिषु तथात्वरूपकं अन्तकस्य शयनीय इवेत्युप्रेक्षासापेक्षमपि संकरः ॥ ७१ ॥  अथ युग्मेनाह-

॥ अर्धभ्रमकः ॥

    भी   ति के ने द्धे
   भी ता  न्द स्य ना  ने 
     त्स का  से ना के
    न्द का    स्य ति ॥ ७२ ॥

 अभीकेत्यादि ॥ अभीका निर्भीका मतिर्यस्य तेनाभीकमतिकेन निर्भयचित्ते- न । शैषिकः कप्प्रत्ययः । इद्धे दीप्ते । भीतानामानन्दस्य नाशने । नशेर्ण्य॑न्तात्क- र्तरि ल्युट् । कनन्ती दीप्यमाना सकामा विजयित्वात्पूर्णकामा सेना यत्र तस्मिन् कनत्सकामसेनाके । पूर्ववत्कप् । मन्दकामकं मन्दोत्साहम् । पूर्ववदेव कप् । अस्यति निराकुर्वाणे रण इत्युत्तरेण संबन्धः । अत्र सर्वतोभद्रवत्सर्वपादभ्रमणा- भावात्पादार्धानामेव भ्रमणादर्धभ्रमकम् । उद्धारस्तु सर्वतोभद्रवत्स्यादेव ॥ ७२ ।।

   दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् ।
   हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ ७३ ॥

 दधत इति ॥ रणे पूर्वोक्तप्रकारे अभीक्ष्णमत्यन्तं भीमं भयंकरं आसुरम् असुरसंबन्धिनं भावं पुरुषकारलक्षणम् । 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायज- न्तुषु' इति वैजयन्ती । असुरत्वं च दधतः दधाना अपि परैः शत्रुभिः अभि- मुखा एव स्थिता हताः । वीरा इति शेषः । अत एव सुराणां भावं सुरभूयं सुरत्वं देवत्वमुपाययुः । स्वर्गं यान्त्यपराङ्मुखाः' (मनु० ७|८९) इति स्मरणा- दिति भावः । 'भुवो भावे' (३।३।१०७) इति क्यप् । अत्रासुरभावेऽपि सुर- भूयमुपाययुरिति विरोधस्य भावशब्दस्यार्थान्तरत्वेन परिहाराद्विरोधाभासः ॥ इति युग्मम् ॥ ७३॥

   येनाङ्गमूहे व्रणवत्सरुचा परतोमरैः ।
   समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥ ७४॥

येनाङ्गमिति ॥ रुचा सह वर्तते यस्तेन सरुचा तेजस्विना येन वीरेण परतो-