पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८६
शिशुपालवधे

ऽमरैः शत्रुशस्त्रैः व्रणवत्सत्रणमङ्गमूहे ऊढम् । वहेः कर्मणि लिट् संप्रसारणम् । खड्गत्सरौ खड्गमुष्टौ चापे च रतः खड्गत्सरुचापरतः । खङ्गेषुप्रहारेण युद्धं कुर्व- नित्यर्थः । 'त्सरु: खड्गादिमुष्टौ स्यात्' इत्यमरः । स वीरोऽमरैः समत्वं ययौ । पौरुषेणेति भावः । उपमायमकयोः संसृष्टिः ॥ ७४ ॥

   निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
   पाणिनीयमिवालोकि धीरैस्तत्समराजिरम् ॥ ७५ ॥

 निपातितेति ॥ निपातिता वीरशय्यां गमिताः सुहृदादयो यत्र तत्तथोक्तम् । अभिमुखबन्धोरपि रणे वध्यत्वादिति भावः । अन्यत्र निपातिताः लक्षणाभावे शब्दसाधुत्वाय सूत्रकृता सूत्रस्वरूपेणोच्चारिताः सुहृदादिशब्दा यत्र तदित्यर्थः । अत एव तत्समराजिरं रणाङ्गणम् । पाणिनिना प्रोक्तं पाणिनीयमष्टाध्यायीव्या- करणमिव । तेन प्रोक्तम्' (४।३।१०१) इति छप्रत्ययः । धीरैर्धृष्टैरेवालोकि दृष्टम् । उभयत्रापि धीरैर्दुरवगाहत्वादिति भावः । शोभनं हृदयं यस्य स सुहृत् । 'सुहृद्दुहृदौ मित्रामित्रयोः' (५।४।१५०) इति हृदयशब्दस्य हृद्भावो निपातितः । स्वमस्यास्तीति स्वामी ईश्वरः । 'स्वामिन्नैश्वर्ये' (५।२।१२६) इति मत्वर्थीय- निपातः । 'पितुर्धाता पितृव्यः स्यान्माता तु मातुलः' इत्यमरः । 'पितृव्यमा- तुलमातामहपितामहाः' (४।२।३६) इति व्यडुलजन्तनिपाताः । बिभर्तीति भ्राता । नप्तृनेष्ट्रादिसूत्रादौणादिको निपातः ॥ ७५ ॥

   अभावि सिन्ध्वा संध्याभ्रसदृग्रुधिरतोयया ।
   हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यया ॥ ७६ ॥

 अभावीति ॥ संध्याभ्रसदृक् संध्यामेघसदृशं रुधिरमेव तोयं यस्यास्तया सिन्ध्वा रक्तनद्या अभावि भूतम् । भावे लुङि चिण् । यया सिन्धवा दृशो रुण- द्धीति युधि दृष्टिरोधके । रुधेः क्विप् । पांशौ रजसि हृते सति स जनो वीर- लोको योद्धुं रत उत्सुकः । अभूदिति शेषः । उपमायमकयोः संसृष्टिः ॥ ७६ ॥

   विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
   तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥ ७७॥

 विदलदिति ॥ विदलद्भिर्विदीर्यमाणैः पुष्करैः करिहस्ताग्रै:, अन्यत्र विक- सद्भिः पौराकीर्णा व्याप्ताः । पतद्भिः शङ्खकुलैः ललाटास्थिसङ्घै: कम्बुसङ्घश्चा- कुलाः । तरन्ति प्लवमानानि पत्राणि वाहनानि रथाश्च, अन्यत्र पत्ररथा अण्डजा यासु ताः रक्तवारिजा रुधिरतोयजन्याः, अन्यत्र रक्तानि वारिजानि यासु ताः नद्यः प्रासर्पन्प्रावहन् । अत्र नदीनां रक्तनदीनां च श्लेषः ॥ ७ ॥

   असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् ।
   रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥ ७८ ॥

 असृगिति ॥ अस्त्रक्षतिमानस्त्रप्रहारवान् जनो वीरजनोऽसृग्रक्तं जवसादनं जवस्य चेष्टावेगस्य सादनं सादकं यथा स्यात्तथा अवमत् । नवयोर्मज्जवसयोर्मेदो-