पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५९
अष्टादशः सर्गः ।

 उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
 सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो विम्ये वल्गतः सासिपाणेः ५३

 उत्प्लुत्येति ॥ अर्धचन्द्रेण बाणेन लूने छिन्ने तथापि क्रोधेन दष्टौ ओष्ठौ यैस्तथाभूता दन्ता यस्य तस्मिन् अन्यस्य योधस्य वक्त्रे आरादनतिदूरमुप्लुत्य । 'आराद्दूरसमीपयोः' इत्यमरः । भूयः पुनरपि कण्ठस्य छेदः छिन्नदेशः तत्र लीने स्थिते सति वल्गतो नृत्यतः सासिः पाणिर्यस्य तस्मात्कबन्धादपमूर्धकलेवरात् । भीत्रार्थानां भयहेतुः (१।४।२५) इति पञ्चमी । सैन्यैर्बिभ्ये भीतम् । भावे लिट् । लुनस्यापि वक्त्रस्य पुनः स्वस्थानपातित्वाद्वल्गनासिधारणाभ्यां कबन्धादप्य- कबन्धभ्रान्त्या सर्वे बिभ्युरित्यर्थः । अत एव भ्रान्तिमदलंकारः ॥ ५३ ॥

 तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः ।
 नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुचैहास ॥ ५४ ॥

 तूर्यारावैरिति ॥ आहिताः संपादिता उत्तालाः प्रस्फुटास्तालाः करपुटादि- क्रियामानानि येषु तैः । 'तालःकालक्रियामानम्' इत्यमरः । तूर्यारावैर्मृदङ्गादिवा- द्यघोषैस्तथा काहलं भृशं गायन्तीभिः ध्वनन्तीभिः काहलाभिः शुष्कैर्वाद्यविशेषैश्च करणैः । 'काहलं भृशशुष्कयोः । वाद्यभाण्डविशेषे तु काहलः काहलाः खले' इति विश्वः । काये अपमूर्ध्नि कलेवरे । अत एव चक्षुःशून्यो दृष्टिरहितो हस्तप्रयोगो यसिन्कर्मणि तत्तथा नृत्ते नृत्यति सति । कर्तरि क्तः । कूजन्ध्वनन् कम्बुः शङ्खः । तटस्थ इवेत्यर्थः । उच्चैस्तरां जहास । दृष्टिशून्याभिनयस्य नाट्यशास्त्रविरोधादट्टहा- समकरोदित्यर्थः । व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । 'अङ्गैरालापयेद्गीतं हस्तेनार्थं प्रद- र्शयेत् । दृष्टिभ्यां भावयेद्भावं पादाभ्यां तालनिर्णयः ॥' इति नाट्यविदः ॥ ५४॥

 प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कंचित् ।
 एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा माल्यैः साधुवादैर्द्वयेऽपि ॥५५॥

 प्रत्यावृत्तमिति ॥ स्वसैन्ये भङ्गभाजि सति प्रत्यावृत्तमभ्यमित्रं कंचिद्वीर तुल्यमेककालं मुक्तैः स्वर्णपुङ्खै: शरविशेषैः एकौघेन एकप्रहारेण द्विषन्तः आकिरन्ति स्म । सिद्धाः खेचराः माल्यैर्दिव्यमालाभिः । चातुर्वर्ण्यादित्वात्व्यञ्प्रत्ययः । आकिरन्ति स्म । द्वयेऽपि द्विषन्तः सिद्धाश्च साधुवादैः साधु साध्विति वाक्यैराकिरन्ति स्म । एतत्रितयमपि युगपत्प्रवृत्तमित्यर्थः । अत्र स्वर्णपुङ्खसुरमाल्यसाधुवादानां प्रकृतानामेव तुल्यकालैकौघप्रवृत्तिसाम्यादौपम्यावगमात्के- वलप्रकृतास्पदा तुल्ययोगिता ॥ ५५ ॥

 बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम् ।
 संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः समरे वारणानाम् ५६

 बाणेति ॥ बाणैराक्षिप्ताः पातिताश्वारोहाः सादिनो येभ्यस्तानि अत एव शून्यानि रिक्तान्यासनानि आस्तरणानि येषाम् । अत एवान्यैः सैन्यैः परसैनिकै