पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५८
शिशुपालवधे

त्यर्थः । 'सर्वनाम्नस्तृतीया च' (२।३।२७) इति चकारात्षष्ठीं। व्योम्नि आसी- नानामवस्थितानाम् । 'ईदासः' (७।२।८३) इति शानच ईकारः । स्वर्गस्त्री. णाममरनारीणामर्पयामास नूनम् ॥ ४८॥

 कंचिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन ।
 हस्ताग्रेण प्राप्तमप्यग्रतोऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥ ४९ ॥

 कंचिदिति ॥ दूरादायतेनान्तःक्षतेन विक्षतेन अत एव द्रढीयसा प्रासेन प्रोतं स्रोतो यत्र तेन हस्ताग्रेण करणेन अग्रतः प्राप्तमपि कंचिद्भटं ग्रहीतुमादातुं वारणस्थानीश्वरस्य भाव आनैश्वर्यमसामर्थ्यमभूत् । 'नजः शुचीश्वर-' (७।३।३०) इत्यादिना नञ्पूर्वपदोभयपदवृद्धिः। अत्रापि आनैश्वर्यसंबन्धोक्तेरतिशयोक्तिः॥४९॥

 तन्वाः पुंसो नन्दगोपात्मजायाः कंसेनेव स्फोटिताया गजेन ।
 दिव्या मूर्तिव्योमगैरुत्पतन्ती वीक्षामासे विसितैश्चण्डिकेव ॥५०॥

 तन्वा इति ॥ गजेन स्फोटिताया विदारितायाः पुंसः कस्यचिद्वीरस्य तन्वाः शरीरात्कंसेन स्फोटिताया: नन्दगोपात्मजाया नन्दकन्याया इवोत्पतन्ती दिव्या मूर्तिः चण्डिकेव नन्दकन्याशरीरादाविर्भवन्ती कालिकेव विस्मितैर्व्योमगैः खेच- रैर्वीक्षामासे वीक्षिता । ईक्षतेः कर्मणि लिट् । 'इजादेश्च गुरुमतोऽनृच्छः' (३।१।३६) इत्याम्प्रत्ययः । मनुष्यभावमुत्सृज्य देवभावं गतेत्यर्थः । उपमा व्यक्ता । पुरा किल दुरात्मनः कंसस्य प्रतारणाय भगवदाज्ञया तन्मायाशक्तिर्नन्द- गोपाज्जाता कंसेन हिंसितेति पौराणिकाः ॥ ५० ॥

 आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण ।
 सास्थिस्वानं दारुवद्दारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ५१

 आक्रम्येति ॥ दारुणात्मा क्रुद्धचित्तो दन्ती एकां जङ्घामग्रपादेनाक्रम्य अन्यां जङ्घामुच्चैरुन्नतेन करेणाददान आकर्षयन् । सास्थिस्वानं भज्यमानास्थिचटच- टाशब्दयुक्तं यथा तथा कंचिद्वीरं दारुवत्काष्ठवन्मध्यात्पाटयामास । मध्यं विभज्य पाटयामासेत्यर्थः । ल्यब्लोपे पञ्चमी । उपमा ॥ ५१ ॥

 शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य ।
 पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः ॥५२॥

 शोचित्वेति ॥ ऋच्छतीत्यर्यः । 'अर्यः स्वामिवैश्ययोः (३।१।१०३) इति यत्प्रत्ययान्तो निपातः । अग्रे समक्षमेव मृत्युभाजोर्मरणं गतयोर्भृत्ययोः शोचित्वा वल्लभस्यैतयोर्मध्ये प्रियभृत्यस्य संबन्धिना प्रेम्णा । तद्गतप्रेम्णेत्यर्थः । तथा तेन प्रकारेणान्तर्दाहं संतापं नो आप । यथा येन प्रकारेणेतरस्याऽवल्लभस्य पूर्वं जीवनकाले प्रसादं प्रीतिदानाद्यनुग्रहं न कृत्वा पश्चात्तापाद्धतोऽयमस्माभिरप्रीणित एव प्राणान्प्रादादित्यनुशयाद्दाहमाप। प्रियभृत्यमरणादप्यसंमानितमरणमेव स्वामिनो दुःसहं दुःखहेतुरासीदित्यर्थः । स्वभावोक्तिः ॥ ५२ ॥

पाठा०-१ 'एवाग्रतो'.