पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५७
अष्टादशः सर्गः ।

 दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव ।
 भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ ४५ ॥

 दूरोत्क्षिप्तेति ॥ मत्तो हस्तिराजः करीन्द्रः दूरादुत्क्षिप्तेन प्रास्तेन अत एव क्षिप्रेण सत्वरेण चक्रेण कृत्तं अत एव भूमौ लोलमानं लुठमानम् । लोलतेरनात्म- नेपदित्वात् 'ताच्छील्यवयोवचनशक्तिषु चानश्' (३।२।१२९) इति ताच्छील्ये चानश् प्रत्ययः । अत एव 'लोलमानादयश्चानशी'ति वामनः । भीमं भयंकर स्वं स्वकीयमेव हस्तं सरोषः सन् पादेनाङ्गिणा असृक्पङ्केन पकीभूतेनासृजा पिनष्टीत्यसृक्पङ्कपेषम् । 'स्नेहने पिषः' (३।४।३८) इति णमुल् । पिपेष । कषादित्वादनुप्रयोगः । रक्तपङ्केन स्नेहद्रव्येण ममर्देत्यर्थः । क्रुद्धमत्तयोः कुतो विवेक इति भावः । अत्र पेषणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥४५॥

 आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य ।
 लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥४६॥

 आपस्कारादिति ॥ गात्रमूलमापस्कारं आपस्कारादामूलात् । आङो विक- ल्पादसमासः । लूनगात्रस्य छिन्नजङ्घस्य । 'द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्राऽवरे क्रमात्' इत्यमरः । अत एवावाङ्मुखस्य सतः साधारं सावलम्बनं न भवतीति निःसाधारं यथा तथा भूमिं गच्छतः । पतत इत्यर्थः । नागस्य लब्धायामं प्राप्तदैर्घ्यम् । आयतमित्यर्थः । स्वं स्वकीयं दन्तयोर्युग्ममेवोत्तम्भनत्वमवलम्ब- नत्वं प्रापत् । जङ्घाच्छेदेऽपि दन्तावष्टम्भादपतित इत्यर्थः । अत्र स्वभावातिश- योक्त्तयोः संसृष्टिः ॥ ४६॥

 लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले ।
 ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥४७॥

 लब्धस्पर्शमिति ॥ भूव्यधात् । दन्ताभ्यां भुवो विद्धत्वादित्यर्थः । 'व्यध- ज़पोरनुपसर्गे' (३।३।६१) इत्यप्प्रत्ययः । अव्यथेन स्वयमविद्धत्वादव्यथेन सताs- न्येन केनचिद्भटेन दन्तयोरन्तराले किंचिल्लब्धः स्पर्शो यस्मिन्कर्मणि तद्दन्ताभ्यां भटस्पर्श यथा तथा स्थित्वा ऊर्ध्वं प्रसारितेनार्धासिना खड्गैकदेशेन छिन्नश्चूर्णितो दन्तप्रवेष्टो दन्तवेष्टनं यस्य तं नागं जित्वा सद्य एव उत्तस्थे उत्थितम् । भावे लिट् । अत्रापि तथोत्थानाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ४७ ॥

 हस्तेनाग्रे वीतभीतिं गृहीत्वा कंचिव्द्यालः क्षिप्तवानूर्ध्वमुच्चैः ।
 आसीनानां व्योम्नि तस्यैव हेतोः स्वर्गस्त्रीणामर्पयामास नूनम् ॥४८॥

 हस्तेनेति ॥ व्यालो दुष्टदन्ती । 'व्यालो दुष्टगजे सर्पे' इति विश्वः । अग्रे बीतभीतिं निर्भीकम् । भीरोः स्वर्गाभावादिति भावः । कंचिद्वीरं हस्तेन गृहीत्वा ऊर्ध्वमुपर्युच्चैः क्षिप्तवान् । उत्प्रेक्ष्यते-तस्यैव हेतोस्तेनैव हेतुना । तद्धरणार्थमेवे

पाठा०-१ 'क्रुद्धोर्ध्वासिक्षुण्णदन्तप्रवेष्टं'. २ 'क्रुद्धेनोर्ध्वप्रसारितेनासिना खड्गैक-

देशेन क्षुण्णं चूर्णितो'. ३ 'दिव्यस्त्रीणां'.


शिशु० ३९