पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१७
षोडशः सर्गः ।

 तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥ ५४॥

 परिपातीति ॥ स शिशुपालः । केवलमित्यवधारणे क्रियाविशेषणम् । शिशून्परिपातीति शिशूनेव पालयतीति तन्नामनि तस्य शिशुपालसंज्ञायां मा स्म विश्वसीः । मा विश्वासं कुर्वित्यर्थः । श्वसेः 'स्मोत्तरे लङ् च' (३।३।१७६) इति लङि 'रुदश्च पञ्चभ्यः' (७।३।९८) इतीडागमः । चकाराल्लुङि वा तत्र 'अस्ति सिचोऽपृक्ते' (७।३।९६) इति ईडागमः 'हयन्तक्षणश्वसजागृणिश्व्येदिताम्' (७२।५) इति वृद्धिप्रतिषेधः । 'न माङ्योगे' (६४७४) इत्यडभावस्तूभयत्र । किंतु क्षमी क्षमावान् । व्रीह्यादित्वादिनिः । शरणे रक्षणे साधुः शरण्यः रक्षणक्षमः । 'तत्र साधुः' (१८९८) इति यत्प्रत्ययः । स शिशुपालः शरणं रक्षितारमागतान्प्राप्तान् । 'शरणं गृहरक्षित्रोः शरणं रक्षणे गृहे' इत्युभयत्रापि विश्वः। द्विषः शत्रून् तरुणान् यूनोऽपि रक्षति । अतो निःशङ्कं शरणमागच्छेत्यर्थः ॥ ५४ ॥

 ननु वयं द्रोग्धारः सोऽप्यतिक्षुभितः किल कथं नः पालयेदित्याशङ्क्याह-

 न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ।
 भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः॥५५॥

 नेति ॥ स्वार्थपराः स्वार्थनिष्ठाः परे शत्रवो महतोऽधिकस्य कथमप्रियमपकारम् अशङ्कं यथा तथा न विदध्युः । कुर्युरेव कार्यवशादित्यर्थः । किंतु उदारधीमहामतिः । 'उदारो दातृमहतोः' इत्यमरः । स राजा कुपितोऽपि नतिमात्रकेण प्रणतिमात्रकेणानुनीतिमनुनयं भजते । अनुग्रहीष्यतीत्यर्थः । 'प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्' इति भावः ॥ ५५ ॥

 किं बहुना तवायं हितोपदेशसंग्रह इत्याशङ्कयाह-

 हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि ।
 अनृतैरथ तुष्यसि प्रियैर्जयताजीव भवाऽवनीश्वरः ॥५६॥

 हितमिति ॥ श्रुतं अप्रियं हितमिच्छसि यदि । अप्रियमपि हितमाप्तादाकर्णितं ग्रहीतुमिच्छसि चेदित्यर्थः । संधत्स्व राज्ञा संधेहि । पुरा न नश्यसि । अन्यथा विनयसीत्यर्थः । यावत्पुरानिपातयोर्लट्' (३।३।४) इति भविष्यदर्थे लट् । अथेति पक्षान्तरे । अनृतैरसत्यैः प्रियैस्तुष्यसि यदि जयताज्जयतु । 'तुह्योस्तात आशिष्यन्यतरस्याम्' (७।१॥३५) इति तोस्तातङादेशः । जीव अवनीश्वरः सार्वभौमो भव। ततः किमेभिः प्रियालापैः । अप्रियमपि हितमेव गृहाणेति भावः॥५६॥

 ननु कंसाद्यनेकविजयी कृष्णः कथं विजेष्यते राज्ञेत्याशङ्क्याह-

 प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।
 असते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥ ५७ ॥

 प्रतिपक्षेति ॥ प्रतिपक्षजिदप्यनेकारिहन्तापि भवानसंशयं संशयो नास्ति । अर्थाभावेऽव्ययीभावः । युधि सङ्ग्रामे चैद्येन शिशुपालेन विजेष्यते । जयतेः कर्मणि लट् । शेषे प्रथमः । तमांस्यपहन्तीति तमोपहं सर्वतमोपहारिणम् । 'अपे

पाठा०-१ प्रतिपक्षभित्'. २ 'युधि चैद्येन भवान् विजेष्यते'; 'शिशुपालेन

भवान् विजेष्यते'.