पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९५
पञ्चदशः सर्गः ।

 प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।
 पेतुरशनय इवाशनकैगुरुनिः स्वनव्यथितजन्तवो रथाः ॥ ७९ ॥

 प्रधीति ॥ 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । प्रधिमण्डलैर्नेमिवलयै- रुद्धता उत्थापिताः परागाः पांसव एव घना मेघास्तेषां वलयानि मण्डलानि तेषां मध्यवर्तिनः गुरुभिनिःस्वनैः स्वघोषैर्व्यथिता भीषिता जन्तवः प्राणिनो यैस्ते रथा अशनयः वज्रा इवाशनकैः पेतुस्तीव्रमधावन् । अत्र रथानामशनित्वेनोप्रेक्षा परागाणां घनत्वरूपणसापेक्षेति संकरः ॥ ७९ ॥

 दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ।
 चक्रुरथ सह पुरन्ध्रिजनैरयथार्थसिद्धि सरकं महीभृतः ॥ ८० ॥

 दधत इति ॥ लसनुरश्छदः कवचो यस्मिन्कर्मणि तद्यथा तथा । 'उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियाम्' इत्यमरः । अत एव शशाङ्कितो मृगलाञ्छितो यः शशाङ्क इन्दुस्तस्य रुचिरिव रुचिर्यस्येत्युपमा । तद्वपुर्दधतो दधानाः मही- भृतो राजानः पुरन्ध्रिजनैरङ्गनाजनैः सह । अयथार्था असत्या सिद्धिर्मदकार्योत्पत्तियस्मिंस्तद्यथार्थसिद्धिरहितम् । अनिर्वृतचित्तत्वादमादकमित्यर्थः । सरकं मधुपानं चक्रुः । उत्साहवर्धनार्थमिति भावः । 'मणौ शीधौ शीधुपाने सरकं मधुभाजनम्' इति वैजयन्ती ॥ ८०॥

 अथासर्गसमाप्तेः प्रायाणिकामन्त्रणाय प्रियासंगतानां भटानामागामिशुचः- सूचिकास्तात्कालिकचेष्टा वर्णयति-

 दयिताय सासवमुदस्तमपतदवसादिनः करात् ।
 कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥ ८१॥

 दयितायेत्यादि ॥ दयिताय प्रेयसे उदस्तं पानार्थमुत्क्षिप्तं सासवं समद्यं अत एवोपहिते वासनार्थं निहिते सरोजे पतन् भ्रमरौघ एव भारः तेन गुरु दुर्भरम् । 'गुरुस्तु वाक्पतौ श्रेष्ठे तुङ्गे पितरि दुर्भरे' इति शब्दार्णवे । कांस्यं पानभाजनम् । 'कंसोऽस्त्री पानभाजनम्' इत्यमरः । 'वृतृवदिहनिकमिकषिभ्यः सः' (उ० ३४२) इति कमेर्धातोरौणादिकः सप्रत्ययः । तस्मै हितं कंसीयं लोहवि- शेषः । 'प्राक्क्रीताच्छः' (५।१।१) इति छप्रत्ययः । तस्य विकारः कांस्यं पानपात्रम् । 'कंसीयपरशव्ययोर्यञञौ लुक्च' (४।३।१६८) इति यज्प्रत्यये छस्य लुक् । राजयोषितः कस्याश्चिद्राजवध्वाः संबन्धिनः अवसादिनः शैथिल्यभाजः करादपतत् । तच्च दुर्निमित्तमिति भावः । एतेनास्या भाविविरहशोकादेवाप्रसन्नदृष्टेः काचिच्चिन्ता व्यज्यते । अत्रावसादभारगौरवयोर्विशेषणगत्या पात्रपातहेतुत्वात्काव्यलिङ्गम् ॥ ८१॥

 भृशमङ्गसादमरुणत्वमविशददृशः कपोलयोः ।
 वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः॥८२॥

 भृशमिति ॥ शुचो भाविविरहभावनाप्रसूताः शोकाः अविशदद्दशः शोका-