पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८४
शिशुपालवधे

जनेन प्रशंस्यते नैवाभिनन्द्यत इति काकुप्रयोगः । निष्क्रियस्य हि वधे का नाम स्तुतिः । कीदृशं तम्-जनितदेवपूगकम्पम् । अभियं त्रासरहितम् । वीरमित्यर्थः । इति निन्दा॥

 स्तुतिस्तु-अयुध्यमानमपि सन्तं कंसमभियं त्रासरहितं वीरं यदभ्यभवत्त- दपि संतोषवता जनेन प्रशस्यते स्तूयत एव । यत उपहितसुरौघसाध्वसं, सदर्पं च । कण्टकोद्धरणेन चावश्यं प्रहृष्टो जनः प्रशंसां करोति ॥ ३२ ॥

 इति निन्दितुं कृतधियापि वचनममुना यदाददे ।
 स्तोतुमनिशमुचितस्य परैः स्तुतिरेव सा मधुनिघातिनोऽभवत् ॥ ३३ ॥

 इतीति ॥ इत्युक्तप्रकारेण अमुना चैद्येन यद्वच आददेऽभ्यधायि । सा मधुरिपोः भगवतो नुतिरेवाभवत् । कदाचित्तुष्टूपुरसौ स्यादित्याह-निन्दितुं कृतधियापीति । किंविधस्य हरेः । परैः शत्रुभिरपि स्तोतुमजस्रं योग्यस्य । अत एतत्स्तुतिरभवत् । एतेन पूर्वेषां वाक्यानामुभयार्थता ख्याता यथा तथा व्याख्यातमेव । आददे इत्यस्य विहरणस्याशब्दार्थत्वात्प्रतिषेधाभावः प्रतीयते । अत्र तन्न तु शब्दोपात्तं यथा आस्यं व्याददातीति । मधुं निहन्तीत्यावश्यके णिनिः । 'कर्मणि हनः' (३।२।८६) इत्यर्थकुत्सायाम् ॥ ३३ ॥

 यदुवाच दुष्टमतिरेष परिविवदिषुर्मुरद्विषम् ।
 व्यर्थमपि सदसि चेदिपतेस्तदतोऽपराधगणनामगाद्वचः॥३४॥

 यदुवाचेति ॥ एष चैद्यः सभायां यद्वचोऽवोचत्तदुभयार्थं निन्दास्तुतिवाचकमप्यतो हेतोरपराधगणनामगादपराधमध्ये गणितम् । यत एष दुष्टत्वान्मुरारिं परिविवदिषुर्निनिन्दिषुः । तेन हि तद्वच आक्रोशतयोक्तम् । या तु तस्य स्तोत्ररूपता सा काकतालीयेति भगवतो वा माहात्म्यम् । नैतावतासौ प्रियंवद इति अपराधगणनामगात् । यस्मादेष दुष्टमतिः सन् देवं परिविवदिषुराह इत्येवं वा योज्यम् ॥ ३४ ॥]

इति प्रक्षिप्तश्लोकाः॥ ३४ ॥

 इति वाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।
 सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः ॥ ३९ ॥

 इतीति ॥ सोढः क्षान्तो रिपूणां बलभरो वीर्यातिशयो येन सः न सहत इत्यसहनः असहिष्णुः स चैद्य इतीत्थमुद्धतं निष्ठुरं यथा तथा वाचमुदीर्य सपदि वेणुदारिणा नरकात्मजेन सह दत्तः करतालः परस्परपाणिताडनं यस्मिन्कर्मणि तद्यथा तथा उच्चकैस्तारं जहास । कृष्णदोषोद्घाटनहर्षादट्टहासं चकारेत्यर्थः । स्वभावोक्तिः ॥ ३९ ॥

 कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।
 सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥४०॥