पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७९
पञ्चदशः सर्गः ।

न्द्विषन्नखिलमप्येतजगद्विश्वं स्वरुचैवात्मेच्छयैव सदोष पश्यति । गुणद्वेषित्वा- दन्यानपि सदोषान्वेत्तीत्यर्थः । इति निन्दा ॥

 अथ स्तुतिः--इह परमात्मनि कृष्णे परस्य बुद्धितत्त्वस्य महतोऽपि महत्तत्त्वस्य च गुणाः सत्त्वरजस्तमांसि प्रलयं यान्ति नाशं गच्छन्ति । पुरुषं प्राप्य निवर्तन्त इत्यर्थः । कीदृशेऽत्र । निःसुखे सुखवर्जिते । अविक्रियत्वात् । सुखासुखे नात्मनः तथैष गुणान्सत्त्वादीन् द्विषन्नभिनन्दनस्पृशन् अदो जगत्प्रकृति सदोषं क्लेशयुक्तं पश्यतीक्षते । द्रष्टा हि पुरुषः प्रकृतेरिष्यते जगत्प्रकृतिर्हि भागो व्यक्तम् । तच्च सदोषं जननमरणयोगात् । केन पश्यति । स्वरुचा आत्मभासा निजशक्तयेत्यर्थः ॥ १६ ॥

 एवं सांख्यदर्शनेन स्तुत्वा अधुना पुराणदर्शनेन तुष्टूपुर्निनिन्दिषुश्वाह-

 क्षितिपीठमम्भसि निमग्नमुदहरत यः परः पुमान् ।
 एष किल स इति कैरबुधैरभिधीयमानमपि तत्प्रतीयते ॥१७॥

 क्षितीति ॥ कैरबुधैर्मूखैरिति तदभिधीयमानमप्युच्यमानमपि प्रतीयते । मूर्ख एव सत्यमवगच्छतीत्यर्थः । इतीति किम् । स एष परमपुरुषः । यो वराहरूपेणाम्भसि निमग्नं क्षितिपीठं पृथ्वीमण्डलमुदहरतोद्धृतवान् । इति निन्दा ॥

 स्तुतिस्तु-कैश्चिदभिधीयमानं तत् मूर्खैरपि प्रतीयते । मूर्खा अपि सत्यमवगच्छन्तीत्यर्थः ॥ १७ ॥

 नरसिंहमूर्तिरयमेव दितिसुतमदारयन्नखैः ।
 आप्तजनवचनमेतदपि प्रतिपत्तुमोमिति जनोऽयमर्हति ॥१८॥

 नरसिंहति ॥ नृसिंहवपुः सन्नयमेव नखैर्हिरण्यकशिपुमदारयदिति यदाप्तजनवचनं बान्धवभाषितं तदप्ययमेव जनो भीष्मादिकवत् ओमित्येवमेवैतदिति प्रतिपत्तुं ज्ञातुं अङ्गीकर्तुमर्हति । सुहृद एवेत्थमेनं स्तुवन्ति, तच्च मूखैरेव सत्यं बुध्यत इत्यर्थः । इतिशब्दोऽत्रार्थयोः संबन्धोपादानायाध्याहार्यः ॥

 स्तुतौ त्वयमर्थः-अयमेव भगवान्नापरो नरसिंहमूर्तिमाश्रित्य नहँदैत्येन्द्रमदारयदित्येतदप्याप्तजनवचनं शिष्टवाक्यमयं मनीषी जनः प्रतिपत्तुमर्हति नान्यः । आप्तो तत्वात्पण्डिता एव सत्यं जानन्तीत्यर्थः । आप्ता अवितथवादिनो व्यासादयः ॥१८॥

 अपहाय तुङ्गमपि मानमुचितमवलम्ब्य नीचताम् ।
 खार्थकरणपटुरेष पुरा बलिना परेण सह संप्रयुज्यते ॥१९॥

 अपहायेति ॥ एष बलिना बलवता परेणान्येनारिणा वा सह पुरा अचिरात्संप्रयुज्यते संबध्यते । समर्थं चेत्परं वेत्ति तद्भयात्तमेव प्रविशतीत्यर्थः । सर्वनामनिर्देशः सर्वत्र निन्दायामनास्थां सूचयति । स्तुतौ तु गौरवम् । किं कृत्वा । उचितं योग्यं तुङ्गमुन्नतं मानमप्यपहायाहंकारमपि त्यक्त्वा । तथा नीचतां प्राकृतत्वमाश्रित्य । यतः स्वार्थकरणपटुरात्मप्रयोजनसंपादनचतुरः शक्तिः किलात्मनो नाशाय । इति निन्दा ॥


शक्तिविकलात्मनो अनाशाय'.