पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
शिशुपालवधे

तटमिव पीठं तस्मादुत्थितः । उदयाद्रिमतिक्रान्त इत्यर्थः । यथा कस्मिन्महाराजः सिंहासनोपविष्टः क्षणं प्रणतजनमादृत्य अथ सकलस्वराष्ट्रप्रत्यवेक्षणाय सहसोत्थाय गच्छति तद्वदित्यर्थः । अत्र प्रकृतार्कविशेषणवैभवादप्रकृतमहाराजप्रतीतेः समासोक्तिः ॥४८॥

  परिणतमदिराभं भास्करणांशुबाणै-
   स्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः।
  रुधिरमिव वहन्त्यो भान्ति बालातपेन
   छुरितमुभयरोधोवारितं वारि नद्यः ॥ ४९ ॥

 परिणतेति ॥ नद्यः बालातपेन छुरितं रूषितम् अत एव परिणतमदिराभं सुपक्वसुरासंनिभमुभाभ्यां रोधोभ्यां वारितमवरुद्धमुभयरोधोवारितम् । 'उभादुदात्तो नित्यम्' (५।२।४४) इत्यत्र नित्यग्रहणसामर्थ्याद्वृत्तिविषये उभशब्दस्य स्थाने उभयशब्दप्रयोग इत्युक्तं प्राक् । वारि जलं भास्करेण । कस्कादित्वात्सत्वम् । अंशुभिरेव बाणैः । सर्वदिक्षु क्षतायाः प्रहृतायास्तिमिरमेव करिघटा गजसङ्घस्तस्या रुधिरमिवेत्युत्प्रेक्षा । वहन्त्यो भान्ति ॥ ४९ ॥

  दधति परिपतन्त्यो जालवातायनेभ्य-
   स्तरुणतपनभासो मन्दिराभ्यन्तरेषु ।
  प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं
   कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥ ५० ॥

 दधतीति ॥ जालवातायनेभ्यो गवाक्षविवरेभ्यः मन्दिराणामभ्यन्तरेषु परिपतन्त्यः तरुणतपनभासो बालार्ककिरणा वनितानां प्रणयिषु प्रातर्गन्तुमिच्छत्सु कुपितेन मदनेन मुक्तानामुत्तप्तानामग्निज्वलिततेजसां नाराचानां बाणविशेषाणां लीलां शोभां दधति । अत्र लीलेव लीलेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धान्निदर्शना ॥ ५०॥

  अधिरजनि वधूभिः पीतमैरेयरिक्तं
   कनकचषकमेतद्रोचनालोहितेन ।
  उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्त-
   र्मधुन इव तथैवापूर्णमद्यापि भाति ॥५१॥

 अधीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । वधूभिः पीतं मैरेयं मद्यं यस्य तत् अत एव रिक्तं पीतमैरेयरिक्तं एतत्कनकचषकं स्वर्णस्य पानपात्रम् । अवयवषष्ठ्या विकारार्थता । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । रोचनालोहितेन गोरोचनारुणेन उदयत उदीयमानस्य अहिमरोचिषोऽर्कस्य ज्योतिषा

तेजसा अन्तरभ्यन्तर आक्रान्तं व्याप्तं सत् अद्यापि इदानीमपि तथैव पूर्ववदेव