पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
शिशुपालवधे

चैतदित्याह-कामिनां मण्डनश्रीर्वल्लभानां प्रेयसीनामालोकनेन सफलत्वं व्रजति हि । अप्रिया चेत्कथमीदृशी मे संभावनेति भावः । अर्थान्तरन्यासः ॥ ३३ ॥

  नवनखपदमङ्गं गोपयस्यंशुकेन
   स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
  प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प-
   न्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ ३४ ॥

 नवेति ॥ किंच नवानि नखपदानि यस्मिंस्तदङ्गं वपुरंशुकेन गोपयसि छादयसि । गुपेश्चौरादिकात्स्वार्थे णिच् । दन्तेन दष्टमोष्ठं पुनरोष्ठं तु पाणिना स्थगयसि छादयसि । स्थगिरपि चौरादिकः । दिशि दिशि प्रतिदिशम् । विभक्त्यर्थेऽव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (५।४।१०७) इति समासान्तष्टच्प्रत्ययः । विसर्पन् प्रसर्पन् अपरस्त्रीसङ्गशंसी स्त्र्यन्तरसङ्गसूचकः । अन्यप्रभवत्वात्तस्येति भावः । नवः परिमलाख्यो गन्धः परिमलगन्धः । 'विमर्दोत्थे परिमलः' इत्यमरः । केन केनोपायेन वरीतुमाच्छादयितुम् । 'वॄतो वा' (७।२।३०) इतीटो दीर्घः । शक्यः । न केनापि शक्य इत्यर्थः । अत्र नखदन्तक्षतयोरगौष्ठाच्छादने विसर्पणस्य गन्धानाच्छाद्यत्वे च विशेषणगत्या हेतुकत्वात्काव्यलिङ्गद्वये सजातीयसंकरः॥३४॥

  इति कृतवचनायाः कश्चिदभ्येत्य बिभ्य-
   द्गलितनयनवारेर्याति पादावनामम् ।
  करुणमपि समर्थं मानिनां मानभेदे
   रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ ३५ ॥
         (कुलकम् ।)

 इतीति ॥ इति पूर्वोक्तश्लोकचतुष्टयरीत्या कृतवचनायाः कृतोपालम्भायाः गलितनयनवारेरधैर्यान्मुक्ताश्रोः । प्रेयस्या इति शेषः । कश्चिन्नायको बिभ्यत् त्रस्यन् । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः। अभ्येत्यागत्य पादयोरवनाममवनतिं याति । प्रणामेन प्रसादयतीत्यर्थः । ननु कथमीदृङ्मार्दवं तथाहंकारिणस्तस्य रोदनमात्रेण तत्राह-करुणमिति । तथा हि-विग्रहेषु प्रणयकलहेषु योषितां करुणं दीनमपि रुदितमश्रुमोचनं मानिनामहंकारिणां पुंसां मानभेदेऽहंकारनिरासे समर्थं शतमस्त्रं साधनमुदितमुक्तम् । वदेः कर्मणि क्तः 'वचिस्वपि-'।(६।१।१५) इत्यादिना संप्रसारणम् । दीने प्रणयिजने पुंसां कोऽहंकार इति भावः। अर्थान्तरन्यासः । एषा च खण्डिता नायिका । 'नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे । अन्यासंभोगचिह्नैस्तु खण्डितेर्ष्याकषायिता ॥' इति लक्षणात् । नायकस्तु पृष्टः । 'व्यक्ताङ्गो निर्भयो पृष्टः' इति लक्षणात् । न चेह बिभ्यद्विशेषणविरोधः । आगमनकालेऽनिर्भीकताया एव लक्षणोपयोगात् । अन्यथा वैरं स्यादिति

भावः । अयं च सहृदयः, अन्यथा रसाभास इत्याहुः ॥ ३५ ॥