पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । अम्बा नामेति भद्रं ते कथं साऽपहृता त्वया ॥ तां त्वयाऽपहृतां भीष्म कन्यां नैषितवान्यतः । भ्राता विचित्रवीर्यस्ते सतां मार्गमनुष्ठितः ॥ दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः । तव जातान्यपत्यानि सजनाचरिते पथि ॥ को हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा । यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ॥ न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् । न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः ॥ व्रतोपवासैर्वहुभिः कृतं भवति भीष्म यत् । सर्व तदनपत्यस्य मोघं भवति निश्चयात् ॥ सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुसारकः । हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ॥ एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा । भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ॥ ( इति ४१ अध्यायः ।) शिशुपाल उवाच - स मे बहुमतो राजा जरासन्धो महाबलः । योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे ॥ केशवेन कृतं कर्म जरासन्धवधे तदा । भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ॥ अद्वारेण प्रविष्टेन च्छद्मना ब्रह्मवादिना । दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः ॥ इदं त्वाश्चर्यभूतं मे यदीमे पाण्डवास्त्वया । अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ॥ अथ वा नैतदाश्चर्य येषां त्वमसि भारत । स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ॥ वैशम्पायन उवाच -- तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु । चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ॥ भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः । त्रिशिखां अकुटीं चाऽस्य ददृशुः सर्वपार्थिवाः ॥ दन्तान्संदंशतस्तस्य कोपाइहशुराननम् । उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् । भीष्म एव महाबाहुर्म हासेन मिवेश्वरः ॥ तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत ।