पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
नवमः सर्गः ।

 रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः।
 ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पतिः॥१३॥

 रुचीति ॥ रुचिधाम्नि तेजोनिधौ सूर्ये भर्तरि पत्यौ परलोकं देशान्तरमभ्यु- पगते, मृते च सति विमलाः शुद्धास्त्विषो ज्वलनं विविशुः । 'अग्निं वावादित्यः सायं प्रविशति' इति श्रुतेरिति भावः । अन्यत्र 'मृते या म्रियते पत्यौ सा स्त्री ज्ञेया पतिव्रता' इति स्मरणादिति भावः । अग्निप्रवेशफलमाह-इतरथा ज्वलन- प्रवेशे अन्यजन्मनि जन्मान्तरे स एव स सूर्य एव पतिः, अन्यत्र तु योऽस्मिञ्ज- न्मनि पतिः स एव कथं सुलभः । न कथंचिदित्यर्थः । 'उद्यन्तं वावादित्यमग्निरनु- समारोहति' इति श्रुतेः । तेनैव सह मोदत इति स्मरणादिति भावः । अतोऽग्नि- प्रवेशो युक्त इति समर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १३ ॥

 अथ संध्याप्रादुर्भावमाह-

 विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।
 चिरमुज्झितापितनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥१४॥

 विहितेति ॥ जनतया जनसमूहेन । 'ग्रामजन-' (४।२।४३) इत्यादिना समूहार्थे तल् प्रत्ययः । विहिताञ्जलिः । कृतप्रणामेत्यर्थः । विकसत्कुसुम्भकुसुमव- दरुणतां दधती राजसत्वादिति भावः । तदुक्तं 'सर्गाय रक्तं रजसोपबृंहितम्' इति । प्रसूत इति प्रसूर्माता । 'जनयित्री प्रसूर्माता' इत्यमरः । पितॄणां प्रसूः पितृप्रसूः असावियं संध्यारूपिणी आत्मभुवो ब्रह्मणस्तनुर्मूर्तिश्विरमुज्झिता त्यक्तापि प्रकृतिं स्वभावम् । जगद्वन्द्यत्वादिनिजधर्ममित्यर्थः । नौज्झत् न विससर्ज । 'उज्झ विसर्गे' लङ् 'आडजादीनाम्' (६।४।७२) इत्याडागमः ‘आटश्च' (६।१।९०) इति वृद्धिः । भूतपूर्वोऽपि महाजनपरिग्रहः फलतीति भावः। 'पितामहः पितृ- न्सृष्ट्वा मूर्ति तामुत्ससर्ज ह । सा प्रातः सायमागत्य संध्यारूपेण पूज्यते ॥' इत्यादि भविष्यपुराणमत्र प्रमाणम् । अत्र तनुत्यागरूपकारणसद्भावेऽपि प्रकृति- । त्यागरूपकार्यानुदयाद्विशेषोक्तिरलंकारः । 'तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति लक्षणात् ॥ १४ ॥

 अथ सान्द्रसांध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
 पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥ १५॥

 अथेति ॥ अथ संध्योदयानन्तरं सान्द्रा ये सांध्याः संध्यायां भवाः । 'संधि- वेलाद्यतुनक्षत्रेभ्योऽण्' (४।३।१६) इत्यण्प्रत्ययः । तैः किरणैररुणितमरुणीकृत- मत एव विरहात् र्या. विरहवेदनया दलतो दीर्यमाणाद्धृदयात् स्रुतेन क्षरितेना- सृजा रुधिरेणानुलिप्तमिव स्थितमित्युत्प्रेक्षा । हरेर्विष्णोर्हेतिरायुधम् । चक्रमि- त्यर्थः । 'हेतिः शस्त्रे तु नृस्त्रियोः' इति केशवः । हरिहेतेर्हूतिरिव हूतिराह्वा यस्य तद्धरिहेतिहूति । चक्राह्वमित्यर्थः । पततोः पत्रिणोः । 'पतत्रिपत्रिपतगपतत्पत्ररथा- ण्डजाः' इत्यमरः । मिथुनम् । चक्रवाकद्वन्द्वमित्यर्थः । पृथक् भेदेनोत्पपात

उदडीयत ॥ १५॥


शिशु० १९