पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
शिशुपालवधे

 निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
 दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥१६॥

 निलय इति ॥ यदेव जले जन्म यस्य तज्जलजन्म जलजमेतदेव सततं श्रियो निलय आलय इति प्रथितं प्रसिद्धम् । 'निकाययनिलयालयाः' इत्यमरः । तदपि । नित्यवासभूतमपीत्यर्थः । तया श्रिया दिवसात्यये सायंकाले मुक्तम् । अहो देवाना- मपि कृतघ्नत्वं यदापदि महोपकारिणस्त्याग इत्याश्चर्यम् । अथवा चपला चापलवती स्त्री, कमला च । 'चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' इति विश्वः । सैव जन- श्वपलाजनः । 'जातेश्च' (६।३।४१) इति 'संज्ञापूरण्योश्च' (६।३।३८) इति चोभयत्रापि पुंवद्भावप्रतिषेधः । तं प्रति । तस्मिन्नित्यर्थः । अद इदं कृतघ्नत्वं चोद्यं चोदनीयं कथमित्याक्षेप्यं न । चपलत्वान्नाश्चर्यमेतदिति भावः । श्लेषमूला- तिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥ १६ ॥

 दिवसोऽनुमित्रमगमद्विलयं किमिहास्यते बत मयाबलया ।
 रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ॥१७॥

 दिवस इति ॥ दिवसो वासरः । पुमानिति भावः । मित्रं सूर्यं, सुहृदं चानु । मित्रेण सहेत्यर्थः । 'तृतीयार्थे' (१|४|८५) इत्यनोः कर्मप्रवचनीयत्वा- द्वितीया । 'मित्रं सुहृदि मित्रोऽर्के' इति विश्वः । विलयं नाशमगमद्गतः । गमेर्लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । अबलया स्त्रिया मया रुचिभर्तुस्ते- जोनिधेः प्रेमास्पदपतेश्वास्य सूर्यस्य विरहाधिगमात् । ल्यब्लोपे पञ्चमी । विरह- ज्ञानं प्राप्येत्यर्थः । इहास्मिल्लोके किमास्यते किमर्थं स्थीयते । आसोर्भावे लिट् । बतेति खेदे । इतीत्थमालोच्येवेत्यर्थः । अत एव उत्प्रेक्षा । संध्ययापि सपदि व्यगमि । व्यपागामीत्यर्थः । गमेः स्वार्थण्यन्ताद्भावे लुङ् । मित्त्वाङ्र्स्वः । 'अण्य- न्तादुपधावृद्धिर्नायं स्याद्धेतुमण्णिचि । तस्मात् स्वार्थे णिजुत्पाद्यो मितां ह्रस्वो यतो भवेत् ॥' विगमशब्दात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लुङिति केचित् ॥ १७ ॥

 अथान्धकारं वर्णयति-

 पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
 अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥ १८॥

 पतित इति ॥ पतङ्गोऽर्क एव मृगराट् सिंह इति रूपकसमासः । तस्मिन्नि- जेन प्रतिबिम्बेन रोषिते कोपित इवेत्युत्प्रेक्षा । स्वप्रतिबिम्बे प्रतिसिंहभ्रमादिति भावः । अत एवाम्बुनिधौ पतिते सति । तजिघांसयेति भावः । भावलक्षणसप्तमी। अथाप्सु पतनानन्तरं नागयूथानि करिकुलानीव मलिनानि श्यामानि । 'उपमानानि सामान्यवचनैः' (२|१|५५) इति समासः । तमांसि जगल्लोकं परितः परितस्त- रिरे आच्छादयामासुः । स्तृणातेः कर्तरि लिट् । 'ऋतश्च संयोगादेर्गुणः' (७।४।१०)। अत्र यद्यपि नागयूथमलिनानीत्युक्त्यानुशासनसिद्धोपमानुसारात्

पाठा०-१ 'व्यशमि'.