पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
शिशुपालवधे

ण्ढकड्स्यैकतरखण्डमन्यतरदलमिव रुरुचे रराज । अन्नोपमानस्य पुराणप्रसिद्धत्वा- दुपमालंकारः ॥९॥

 अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
 निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥१०॥

 अनुरागवन्तमिति ॥ अपरदिक् पश्चिमा सैव गणिका वेश्या अनुरागो लौहित्यमभिलाषश्च तद्वन्तमपि लोचनयोः सुखयतीति सुखं सुखकर शान्तत्वा- दाभिरूप्याच्च दर्शनीयं वपुर्दधतमपीति अतापकरमनौष्ण्यादशठत्वाच्चासंतापका- रिणं सुखस्पर्शं वा तथाप्यपेतवसुं नीरश्मिं निर्धनं च । 'देवभेदेऽनले रश्मौ वसू रत्ने धने वसु' इत्यमरः । रविः सूर्यो विटश्च गम्यते । तं वियदाकाशमेवालयो गृहं तस्मान्निरकासयन्निष्कासितवती । धनपरा हि वेश्या निर्गुणमपि धनिकमासर्व- स्वहरणादत्यनुरक्तवदनुवर्तन्ते, गुणवन्तमपि हृतसर्वस्वं निर्वासयन्ति सद्य एवेति भावः । अस्तं गतोऽर्क इति श्लोकार्थः । अत्र वियदालयादपरदिग्गणिकेत्येकदेश- रूपणाद्वेर्विटत्वरूपणावगमादेकदेशवर्ति रूपकं, श्लेषोऽपि तदुत्थापितत्वादनु- राग एवानुरागो वसव एव च वसूनीति रूपकपर्यवसित एवेत्यङ्गम् ॥ १० ॥

 अभितिग्मरश्मि चिरमाविरमादवधानखिन्नमनिमेषतया ।
 विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदव्जनयनं नलिनी॥११॥

 अभीति ॥ नलिनी अभितिग्मरश्मि सूर्याभिमुखं चिरमाविरमादस्तमयाद- निमेषतया अपक्ष्मपाततया । दलसंकोच एवात्र निमेपः । अवधानेनाभिमुखा- वस्थाननिर्बन्धेन खिन्नमलसम् । अत एव विगलन्निःसरन्मधुव्रतकुलमेवाश्रुजलं यस्य तदव्जमेव नयनं न्यमिमीलत् मीलयति स्म । 'भ्राजभास-' (७|४|३) इत्यादिना विकल्पादुपधाह्रस्वः । अत एव नाभ्यासदीर्घः । अनुरक्ता हि कान्ता कान्तमनिमेषं पश्यन्ती तदपाये सति निमीलिताक्षी स्यादिति भावः । अत्राप्य- व्जनयनमित्याद्यवयवरूपणादवयविनोनलिनीतिग्मरश्म्योर्नायिकानायकत्वरूपकत्व- सिद्धेरेकदेशविवर्ति रूपकम् ॥ ११ ॥

 अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
 अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ १२ ॥

 अविभाव्येति ॥ अविभाव्यतारकमलक्ष्यनक्षत्रम् । अदृष्टं हिमद्युतिरिन्दो- बिम्बं यस्मिंस्तत् । अद्याप्यनुदितचन्द्रतारकमित्यर्थः । अस्तमित्यदर्शनेऽव्ययम् । अस्तमितोऽस्तं गतो भानुर्यस्मिंस्तत् । एतावता निर्गुणत्वमुक्तम् । अथ निर्दोष- त्वमाह-अवसन्नतापमर्कास्तमयात्प्रशान्तसंतापम् । अतमिस्रमनुदितान्धकारं नभोऽन्तरिक्षमभानाति स्म । भातेर्लङ् । ननु निर्गुणस्य का शोभेति न वाच्यं, निर्दोषताया अपि गुणत्वादित्यर्थान्तरन्यासेनाह-विगुणस्य गुणहीनस्यापदोषता निर्दोषत्वमेव गुणः । अतो गुणवत्वाच्छोभा युक्तेति कारणेन कार्यसमर्थनरूयो- ऽर्थान्तरन्यासः ॥ १२॥

पाठा०-१०माविषया"