पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
अष्टमः सर्गः ।

  प्रभ्रष्टैः सरभसमम्भसोऽवगाह
   क्रीडाभिर्विदलितयूथिकापिशङ्गैः ।
  आकल्पैः सरसि हिरण्मयैर्वधूना
   मौर्वाग्निद्युतिशकलैरिव व्यराजि ॥ ४९ ॥

 प्रभ्रष्टैरिति ॥ सरभसं ससत्वरम् अम्भसोऽवगाहा एव क्रीडास्ताभिः प्रभ्रष्टैर्जलावगाहक्षोभादम्भसि च्युतैर्विदलिता विकसिता यूथिकाः पीतयूथिका हेमपुष्पिकापरपर्याया विवक्षिताः, अन्यथा पिशङ्गत्वायोगात् । 'गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका' इत्यमरः । तद्वत्पिशङ्गैर्हिरण्मयैः सौवर्णैः । 'दाण्डिनायन-' (६।४।१७४) इत्यादिना निपातः । वधूनामाकल्पैर्भूषणैः सरसि और्वाग्निद्युतिशकलैर्जलाशयत्वादत्रापि संनिहितैर्वडवानलज्वालाखण्डैरिवेत्युत्प्रेक्षा । व्यराजि विराजितम् । भावे लुङ्॥ ४९ ॥

  आस्माकी युवतिदृशामसौ तनोति
   च्छायैव श्रियमनपायिनीं किमेभिः ।
  मत्वैवं स्वगुणपिधानसाभ्यसूयैः
   पानीयैरिति विदधाविरेऽञ्जनानि ॥५०॥

 आस्माकीति ॥ अस्माकमियमास्माकी अस्मदीया । अस्मत्कारितेत्यर्थः । 'युष्मदस्मदोरन्यतरस्यां खञ्च' (४।३।१) इति चकारादण्प्रत्ययः । तस्मिन्नणि च युष्माकास्माकौ' (४।३।२) इति प्रकृतेरस्माकादेशः 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । असौ छाया कान्तिः। विमलेति यावत् । सैव युवतिदृशामनपायिनीं स्थायिनीं श्रियं तनोति एभिरञ्जनैः किमेतत्साध्यम् । न किंचिदस्तीत्यर्थः । गम्यमानसाधनापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । एवं मत्वा । उक्तप्रकारेणाञ्जनवैफल्यं निश्चितेत्यर्थः । अत एव गम्योत्प्रेक्षेयम् । स्वगुणस्य स्वाविष्कृतदृङ्नैर्मल्यगुणस्य पिधानं तिरोधानम् । 'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । तेन साभ्यसूयैः सेर्ष्यैः पातुमर्हैः पानीयैः । 'अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बु शम्बरम्' इत्यमरः । 'तव्यत्तव्यानीयरः' (३।१।९६)इति पिबतेरनीयर् प्रत्ययः । अञ्जनानि कज्जलानि इति अनेन स्वगुणप्रकाशनयोग्यतया विवक्षितेन प्रकारेण । निःशेषत्वरूपेणेत्यर्थः । विदधाविरे विधौतानि । क्षालितानीत्यर्थः । 'धावु गतिशुद्ध्योः' इति धातोः कर्मणि लिट् ॥५०॥

  निर्धौते सति हरिचन्दने जलौघै
   रापाण्डोर्गतपरभागयाङ्गनायाः।
  अह्नाय स्तनकलशद्वयादुपेये
   विच्छेदः सहृदययेव हारयष्ट्या ॥५१॥


शिशु० १८