पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
शिशुपालवधे

 निधौत इति ॥ हरिचन्दने रक्तचन्दने जलौघैर्निर्धौते क्षालिते सति । धावेः कर्मणि क्तः । च्छ्वोः शूडनुनासिके च' (६।४।१९) इति वकारस्योठादेशः । 'एत्येधत्यूसु' (६।१।८९) इति वृद्धिरौकारः । आपाण्डोः पाण्डुवर्णादङ्गनायाः स्तनकलशद्वयात् गतपरभागया सावर्ण्याद्विगतवर्णोत्कर्षया । अत एव सामान्या- लंकारः । सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । हारयष्ट्या कर्त्र्या सहृदयया सचित्तयेवेत्युत्प्रेक्षा । निजपरभागहानिपरिज्ञानवत्येवेत्यर्थः । अह्नाय सपदि । 'स्राक् झटित्यञ्जसाह्नाय द्राङ् मंक्षु सपदि द्रुते' इत्यमरः । विच्छेदस्रुटनमुपेये प्राप्तः। हीनजीवनादजीवनमेव वरमिति भावः । उपपूर्वादिणः कर्मणि लिट् । विक्षोभहेतुकस्य हारविच्छेदस्य सहृदयहेतुकत्वोत्प्रेक्षा, सा चोक्तसामान्योत्थापितेति संकरः ॥ ५१ ॥

  अन्यूनं गुणममृतस्य धारयन्ती
   संफुल्लस्फुरितसरोरुहावतंसा ।
  प्रेयोभिः सह सरसी निषेव्यमाणा
   रक्तत्वं व्यधित वधूदृशां सुरा च ॥५२॥

अन्यूनमिति ॥ अन्यूनं समग्रममृतस्य पीयूषस्य गुणं माधुर्यादिकं धार- यन्ती। अगन्धमव्यक्तरसं शीतलं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते ॥' इति (सुश्रुते सू० स्था० अ० ४५), उक्तोदकगुणं च धारयन्ती सरसी । पक्षे 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले ध्रुवम्' इति विश्वः । संफु- ल्लानि विकचानि । उत्फुल्लसंफुल्लयोरुपसंख्यानान्निष्ठातस्य लत्वम् । स्फुरितान्युज्ज्व- लानि च यानि सरोरुहाण्येकत्र सहजानि, अन्यत्र संस्कारार्थं क्षिप्तानि तान्यवतंसो भूषणं यस्याः सा तथोक्ता । प्रेयोभिः सह निषेव्यमाणा । स्नानपानाभ्यामिति भावः । सरसी पुष्करिणी वधूदृशां रक्तत्वमारुण्यं व्यधित विधत्ते स्म । तथा सुरा च । व्यधितेति धाञः कर्तरि लुङि तङ् । इहोत्साहवर्धनाय मुहुः सेव्यत्वात् 'शृङ्गाणि-' (८।३०) इति श्लोके सलिलक्रीडासंभारेषु मार्द्वीकमिति परिगणनाच्च सरसीवत् सुराया अपि प्रकृतत्वविवक्षायां तुल्ययोगिता, तदविवक्षायां तु दीपकम् । 'सुरेव' इति पाठे त्वप्रकृतविवक्षैव कार्या । अन्यथा उपमानुपमा स्यात् । न च तुल्ययोगितावकाशः । इवशब्देन गम्यौपम्यलक्षणभङ्गादिति ॥ ५२ ॥

  स्नान्तीनां बृहदमलोदबिन्दुचित्रौ
   रेजाते रुचिरदृशामुरोजकुम्भौ ।
  हाराणां मणिभिरुपाश्रितौ समन्ता-
   दुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥ ५३ ॥

 स्नान्तीनामिति ॥ स्नान्तीनां जलमवगाहमानानां रुचिरदृशां सुदृशां संब- न्धिनौ बृहद्भिरमलैश्चोदबिन्दुभिश्चित्रौ । 'मन्थौदन-' (६।३।६०) इत्यादिना उदकशब्दस्योदादेशः । उरोजकुम्भौ उत्सूत्रैः हाराणां मुक्ताहाराणां मणिभिर्गुटिका- भिरुपहन्यते उपगम्यते, पीड्यते वा । 'उपन्न आश्रये' (३।३।८५) इति हन्तेर- प्प्रत्ययान्त उपधालोपीति निपातः । गुणवत औदार्यादिगुणवतः, सूत्रवतश्च उपघ्नस्य

पाठा०-

-१ 'सुरेव.'