पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
शिशुपालवधे

  सुश्रोण्या दलवसनेन वीचिहस्त-
   न्यस्तेन द्रुतमकृताब्जिनी सखीत्वम् ॥ ४६॥

 पर्यच्छ इति ॥ परि परितोऽच्छं स्वच्छम् । अन्तर्गतवस्त्वतिरोधायकमित्यर्थः। तस्मिन् सरसि पयोभिरंशुके स्त्रीपरिधाने हृते स्थानादपसारिते सति सुरतगुरौ रमणे च लोलाक्षे । श्रोण्यासक्तदृष्टौ सतीत्यर्थः । 'लोलश्चलसतृष्णयोः' इत्यमरः । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' (५।४।११३) अपत्रपिष्णोरपत्रपमाणायाः । 'लज्जा सापत्रपान्यतः' इत्यमरः । 'अलंकृञ्-' (३।२।१३६) इत्यादिना इष्णुच्प्र- त्ययः । सुश्रोण्याः प्रियायाः प्रस्तुतोचितनिर्देशोऽयम् । अब्जिनी नलिनी द्रुतं वीचिरेव हस्तस्तेन न्यस्तेन दलं पर्णमेव वसनं तेन । तद्दानेनेत्यर्थः । सखीत्वम- कृत । सखीकृत्यं चकारेत्यर्थः । अत्राब्जिन्यादिषु सखीत्वाद्यारोपात् समस्तवस्तुवृत्ति सावयवरूपकम् ॥ ४६ ॥

  नारीभिर्गुरुजघनस्थलाहताना-
   मास्यश्रीविजितविकासिवारिजानाम् ।
  लोलत्वादपहरतां तदङ्गरागं
   संजज्ञे स कलुष आशयो जलानाम् ॥ ४७॥

 नारीभिरिति ॥ नारीभिः कर्त्रीभिः गुरुजघनस्थलैराहतानाम् आस्यश्रीभि- र्मुखशोभाभिर्विजितानि विकासीनि वारिजानि पद्मानि येषां तेषां लोलत्वाच्चल- त्वात्सतृष्णत्वाच्च । 'लोलश्चलसतृष्णयोः' इत्यमरः । तासामङ्गरागमपहरतां क्षाल. यतां च जलानां तोयानां जडानां च स आशयो ह्रदो हृदयं च कलुषोऽप्रसन्नः क्षुभितश्च संजज्ञे संजातः । अपहर्तुस्ताडनस्वहरणादिभिराशयः कलुषो भव- तीति ध्वनिः । अभिधायाः प्रकृतार्थे नियन्त्रणान्न श्लेषः ॥ ४७ ॥

  सौगन्ध्यं दधदपि काममङ्गनानां
   दूरत्वाद्गतमहमाननोपमानम् ।
  नेदीयो जितमिति लज्जयेव तासा-
   मालोले पयसि महोत्पलं ममज्ज ॥४८॥

 सौगन्ध्यमिति ॥ कामं पर्याप्तं सौगन्ध्यं सुरभिगन्धित्वं संबन्धित्वं च । 'गन्धो गन्धक आमोदे लेशे संबन्धिगर्वयोः' इति विश्वः । दधदपि अहं दूरत्वात् पूर्वं दूरस्थत्वादङ्गनानामाननोपमानं मुखसादृश्यं गतम् । 'दूरस्थाः पर्वता रम्याः' इतिवदिति भावः । संप्रति पुनस्तासां नेदीयो नेदिष्ठमन्तिकतमं सत् । 'अन्तिकबा- ढयोर्नेदसाधौ' (५।३।६३) इत्यन्तिकशब्दस्य नेदादेशः । जितं परिभूतमभूव- मिति लज्जयेव महोत्पलमरविन्दम् आलोले चले पयसि ममज्ज । यथा 'दूरे साम्येन दृश्यमानः संबन्धी संनिधाववमानितः क्वचिल्लज्जया निलीयते तद्वदिति । अत्र पयश्चलनकृतेऽब्जमज्जने लज्जाहेतुकत्वमुत्प्रेक्ष्यत इति श्लेषमूलातिशयोक्तिहेतू-

त्प्रेक्षयोः संसृष्टिः ॥४८॥