पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
अष्टमः सर्गः ।

  ताः कान्तैः सह करपुष्करेरिताम्बु
   व्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ ३२ ॥

 मुग्धत्वादिति ॥ मुग्धत्वान्मूढत्वादविदिताः कैतवप्रयोगा मुखसेचनादिकपटाचरणानि याभिस्ताः, अत एव सपदि पराजयं गच्छन्त्यस्तास्तरुण्यः कान्तैः सहाभिसरणं स्वयमभिगमनं ग्लहो द्यूतं पणो यस्यास्ताम् । 'पणोऽक्षेषु ग्लहः' इत्यमरः । 'अक्षेषु ग्लहः' (३।३।७०) इति ग्रहेरेवाक्षपणे लत्वनिपातः । अप्प्रत्ययस्तु 'ग्रहवृदृनिश्चिगमश्च' (३।३।५८) इत्येव सिद्ध इति केचित् । अन्ये तु ग्लहिं प्रकृत्यन्तरमङ्गीकृत्याप्प्रत्ययस्यैव निपातो घञपवादीत्याहुः । करपुष्करैः करकमलैरीरितैरम्बुभिर्यां व्यात्युक्षीं व्यतिहारेणोक्षणम् । परस्पराभ्युक्षणमित्यर्थः । 'कर्मव्यतिहारे णच् स्त्रियाम्' (३।३।४३) इति णच्प्रत्ययः । 'णचः स्त्रियामञ्' (५।४।१४) इति स्वार्थिकोऽञ्प्रत्ययः । 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । तां व्यात्युक्षीमदीव्यन् । तया अक्रीडन्नित्यर्थः । 'दिवः कर्म च' (१।४।१४३) इति विकल्पात्कर्मत्वम् । अत्राविदितकैतवप्रयोगस्य विशेषणगत्या पराजयहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः॥ ३२ ॥

  योग्यस्य त्रिनयनलोचनानलार्चि-
   र्निर्दग्धस्मरपृतनाधिराज्यलक्ष्म्याः ।
  कान्तायाः करकलशोद्यतैः पयोभि-
   र्वक्त्रेन्दोरकृत महाभिषेकमेकः ॥ ३३ ॥

 योग्यस्येति ॥ त्रिनयनस्त्र्यम्बकः । 'क्षुभ्नादिषु च' (८।४।३९) इति निषेधात् 'पूर्वपदात्संज्ञायाम्' (८।४।३) इति णत्वाभावः । तस्य लोचनानलार्चिषा निर्दग्धस्य स्मरस्य याः पृतनास्तासामाधिराज्यमाधिपत्यं तदेव लक्ष्मीस्तस्या योग्यस्यार्हस्य । त्रैलोक्यविजयिनः स्थाने तादृशस्यैव स्थाप्यत्वादिति भावः । कान्ताया वक्त्रेन्दोः । स्मरसखत्वादस्येति भावः । करावञ्जलिरेव कलशस्तेनोद्यतैरुत्क्षिप्तैः पयोभिर्महाभिषेकमेकः कश्चित्कामी अकृत कृतवान् । करोतेर्लुङि तङ् । 'तनादिभ्यस्तथासोः' (२।४।७९) इति सिचो लुक् । अत्र जलक्रीडासेके महाभिषेकत्वोत्प्रेक्षा प्रतीयमानकरकलशेति रूपकानुप्राणितेति संकरः ॥ ३३ ॥

  सिञ्चन्त्याः कथमपि बाहुमुन्नमय्य
   प्रेयांसं मनसिजदुःखदुर्बलायाः।
  सौवर्णं वलयमवागलत्कराग्रा-
   ल्लावण्यश्रिय इव शेषमङ्गनायाः ॥ ३४ ॥

 सिञ्चन्त्या इति ॥ मनसिजदुःखेन स्मरपीडया दुर्बलाया अत एव कथमपि बाहुमुन्नमय्योद्यम्य प्रेयांसं प्रियतमम् । 'प्रियस्थिर-' (६।४।१५७) इत्यादिना

प्रादेशः । सिञ्चन्त्याः स्नपयन्त्या अङ्गनायाः कराग्रात् सौवर्णं हिरण्मयं वलयं कंकणम् । 'कंकणं वलयोऽस्त्रियाम्' इत्यमरः । लवणैव लावण्यं कान्तिविशेषः ।