पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
अष्टमः सर्गः ।

ध्यवसायेन श्रीनिवासस्य सापत्न्यव्यक्तीकरणार्थत्वोत्प्रेक्षणात् श्लेषप्रतिभोत्थापितातिशयोक्त्यनुप्राणितेयं फलोत्प्रेक्षेति संकरः ॥ १५ ॥

  आस्कन्दन् कथमपि योषितो न याव-
   द्भीमत्यः प्रियकरधार्यमाणहस्ताः ।
  औत्सुक्याचरितममूस्तदम्बु ताव-
   त्संक्रान्तप्रतिमतया दधाविवान्तः ॥१६॥

 आस्कन्दन्निति ॥ भीमत्यः प्रवेशभीरवो योषितः प्रियकरैर्धार्यमाणहस्ताः प्रियकरावलम्बाः सत्यः यावत्कथमपि नास्कन्दन् न प्राविशन् तावत्संक्रान्तप्रतिमतया संक्रान्तप्रतिबिम्बतया तदम्बु कर्तृ औत्सुक्यादुत्कण्ठतया त्वरितममूरन्तर्दधाविव । अन्तः प्रावेशयदिवेत्यर्थः । प्रतिबिम्बसंक्रमणादन्तर्धानोत्प्रेक्षणात् क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा ॥ १६ ॥

  ताः पूर्वं सचकितमागमय्य गाधं
   कृत्वाथो मृदु पदमन्तराविशन्त्यः ।
  कामिन्यो मन इव कामिनः सरागै-
   रङ्गैस्तज्जलमनुरञ्जयांबभूवुः ॥ १७ ॥

 ता इति ॥ ताः कामिन्यः कामिनः कामुकस्य मन इव तज्जलं पूर्वं प्रथमं सचकितं सभयं यथा तथा गाधमुत्तानमागमय्य गमनेन ज्ञात्वा । पुरःप्रविष्टपुरुषमुखेन गाधं तदिति परामृश्येत्यर्थः । अन्यत्र दूतमुखेन ज्ञात्वेत्यर्थः । अथोऽनन्तरं मृदु मन्दं पदं कृत्वा पदं न्यस्य । अन्यत्र तु स्वयं संभाषणादिकं कृत्वेत्यर्थः । अन्तरमभ्यन्तरमाविशन्त्यः प्रविष्टाः सत्यः । अन्यत्र रहस्यकर्मणि प्रवृत्ता इत्यर्थः । सरागैः साङ्गरागैः सानुरागैश्च, अङ्गैर्गात्रैः अनुरक्षयांबभूवुस्तद्वर्णाक्रान्तं चक्रुः । अन्यत्र त्वनुरक्तं चक्रुरित्यर्थः । श्लेषसंकीर्णेयमुपमा ॥ १७ ॥

 संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ।
 विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषाम् १८

 संक्षोभमिति ॥ महेभकुम्भश्रीभाजा । तत्सदृशश्रीभाजेत्यर्थः । अत एवासंभवद्वस्तुसंबन्धो निदर्शनालंकारः । कुचयुगलेन । उल्लसितेनेति भावः । पयसि मुहुः संक्षोभं नीयमाने प्राप्यमाणे सति रथाङ्गनाम्नोर्युगं चक्रवाकयुगलं विश्लेषं वियोगमगमत् । वियोगासहमपीति भावः । तथा हि-उद्वृत्त उन्नतो वृत्तश्च, उद्वर्तनं यस्येति वा उद्वृत्तः, अन्यत्रोद्वृत्तः । उन्मार्गवर्तीति यावत् । स क इव को वा परेषां स्वेतरेषां सुखावहः सुखकरः । न कोऽपीत्यर्थः । अयं च श्लेषमूलातिशयोक्तिजीवितोऽर्थान्तरन्यासः ॥ १८ ॥

  आसीना तटभुवि सस्मितेन भर्त्रा
   रम्भोरूरवतरितुं सरस्यनिच्छुः ।


शिशु० १७