पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
शिशुपालवधे

'अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्' (वा०) इति अन्तःशब्दस्योपसर्गत्वात् 'आतश्चोपसर्गे (३।३।१०६) इत्यङ् प्रत्ययः । उपययुः । युक्तं चैतदित्याह-तथाहि । परेण जितः कः । इवशब्दो वाक्यालंकारे । पुरो जेतुरग्रे प्रादुःष्यात् प्रादुर्भवेत् । 'उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' (८।३।८७) इति षत्वम् । अर्थान्तरन्यासः ॥ १२॥

  मुग्धायाः सरललितेषु चक्रवाक्या
   निःशङ्कं दयिततमेन चुम्बितायाः।
  प्राणेशानभि विदधुर्विधूतहस्ताः
   सीत्कारं समुचितमुत्तरं तरुण्यः॥१३॥

 मुग्धाया इति ॥ दयिततमेन निःशङ्कं निर्विचारं चुम्बिताया दुष्टायाः स्मरललितेषु चुम्बनाद्यनन्तरकृत्येषु सीत्कारादिकामचेष्टितेषु मुग्धाया मूढायाः चक्रवाक्याः समुचितं योग्यं सीत्कारं सीत्काररूपमुत्तरं कृत्यं तरुण्यः स्वयं प्राणेशानभि विधूतहस्ताः सत्यो विदधुः । तादात्म्यभावनया स्वयं दष्टा इव सीञ्चक्रुरिति सीत्कारासंबन्धे तत्संबन्धातिशयोक्त्या तत्रासामुद्दीपकमासीदित्युक्तम् ॥ १३ ॥

  उत्क्षिप्तस्फुटितसरोरुहार्यमुच्चैः
   सस्नेहं विहगरुतैरिवालपन्ती ।
  नारीणामथ सरसी सफेनहासा
   प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥ १४ ॥

 उत्क्षिप्तेति ॥ अथानन्तरमुत्क्षिप्तं स्फुटितसरोरुहं विकचारविन्दमेवार्घ्यमर्घ्यद्रव्यं यस्मिंस्तत्तथा सस्नेहं विहगरुतैरालपन्ती स्वागतादिवचनं व्याहरन्तीव स्थिता इत्युत्प्रेक्षा । फेन इव हासस्तेन सहिता सफेनहासा । स्मितपूर्वाभिभाषिणीत्यर्थः सरसी पुष्करिणी नारीणामूर्मिभिरेव हस्तैः पाद्यं पादोदकम् । 'पादार्घाभ्यां च' (५।४।२५) इति यत्प्रत्ययः । प्रीत्येवेत्युत्प्रेक्षा । व्यतनुत । रूपकानुप्राणितोत्प्रेक्षाद्वयस्य सापेक्षत्वात्संसृष्टिः ॥ १४ ॥

  नित्याया निजवसतेर्निरासिरे य-
   द्रागेण श्रियमरविन्दतः कराग्रैः ।
  व्यक्तत्वं नियतमनेन निन्युरस्याः
   सापत्न्यं क्षितिसुतविद्विषो महिष्यः॥१५॥

 नित्याया इति ॥ क्षितिसुतविद्विषो नरकद्विषो हरेर्महिष्यः कराग्रैः पाणिपल्लवैः करणै रागेण रक्तवर्णेन, इच्छया च श्रियं शोभाम् , रमां च नित्यायाः संदातन्याः निजवसतेः स्ववासादरविन्दतोऽरविन्दान्निरासिरे निष्कासयांचक्रुः । निश्चक्रुश्चेति यावत् । 'उपसर्गादस्यत्यूह्योर्वावचनम्' (वा०) इति विकल्पादात्मनेपदम् । अनेन निरासेनास्याः श्रियः सापत्यं सपत्नीत्वम् । ब्राह्मणादित्वात्ष्यञ्

प्रत्ययः । व्यक्तत्वं निन्युः । व्यक्तीचक्रुरित्यर्थः । अत्र श्रीशब्देन रमाशोभयोरभेदा-