पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
शिशुपालवधे

  धुन्वाना करयुगमीक्षितुं विलासा-
   ञ्शीतालुः सलिलगतेन सिच्यते स्म ॥ १९ ॥

 आसीनेति ॥ शीतं न सहत इति शीतालुः शीतभीरुः । 'शीतोष्णाभ्यां तदसहने आलुज्वक्तव्यः' (वा०) अत एव सरसि अवतरितुं प्रवेष्टुमनिच्छुरनभिलाषुका । अत एव तटभुवि आसीना उपविष्टा । आसेः कर्तरि शानच् । 'ईदासः' (७।२।८३) इतीकारः । रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरूः स्त्री । 'ऊरूत्तरपदादौपम्ये' (४।१।६९) इत्यूङ्प्रत्ययः । सलिलगतेन स्वयं सलिलं प्रविष्टेन सस्मितेन भर्त्रा विलासानीक्षितुं करयुगं धुन्वाना कम्पयन्ती । धुनोतेः कर्तरि शानच् प्रत्ययः । सिच्यते स्म सिक्ता ॥ १९॥

  नेच्छन्ती समममुना सरोऽवगाढुं
   रोधस्तः प्रतिजलमीरिता सखीभिः ।
  आश्लिक्षद्भयचकितेक्षणं नवोढा
   वोढारं विपदि न दूषितातिभूमिः ॥२०॥

 नेच्छन्तीति ॥ अमुना सममनेन भर्त्रा सह सरोऽवगाढुमवगाहितुम् । 'स्वरतिसूतिसूयतिधूञूदितो वा' (७।२।४४) इति विकल्पान्नेडागमः। नेच्छन्ती लज्जयाऽनिच्छन्ती । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । अनञ्समासो वा । अथ सखीभिः प्रतिजलं जलं प्रति रोधस्तो रोधसः । पञ्चम्यास्तसिल् । ईरिता नुन्ना नवोढा नववधूः भयेन चकितेक्षणं संभ्रान्तदृष्टि यथा तथा वोढारं भर्तारमाश्लिक्षदालिङ्गितवती । 'श्लिष आलिङ्गने' इति धातोर्लुङि च्लेः क्सादेशः । न च धार्यदोषापत्तिरित्याह । विपदि विपत्तौ अतिक्रान्ता भूमिरतिभूमिरमर्यादा न दूषिता । 'आपत्काले नास्ति मर्यादा' इति न्यायादिति भावः । अर्थान्तरन्यासालंकारः॥२०॥

  तिष्ठन्तं पयसि पुमांसमंसमात्रे
   तद्दघ्नं तदवयती किलात्मनोऽपि ।
  अभ्येतुं सुतनुरभीरियेष मौग्ध्या-
   दाश्लेषि द्रुतममुना निमज्जतीति ॥ २१ ॥

 तिष्ठन्तमिति ॥ सुतनुः शुभाङ्गी स्त्री अंसः प्रमाणमस्येति अंसमात्रे अंसप्रमाणे । 'प्रमाणे द्वयसज्दघ्नञ्मात्रचः' (५।२।३७) इति मात्रच्प्रत्ययः । पयसि जले तिष्ठन्तं पुमांसम् । वीक्ष्येति शेषः । आत्मनोऽपि तत्पयः तद्दघ्नं तावन्मात्रमंसमानं अवयती जानती किल । तथा संभावयन्तीत्यर्थः । 'वार्तासंभाव्ययोः किल' इत्यमरः । अवपूर्वादिणः शतरि 'इणो यण' (६।४।८१) इति यणादेशः । 'उगितच' (४।१।६) इति ङीप् । किलशब्दस्यालीकार्थत्वे मौग्ध्यविरोधः । अत एव मौग्ध्यादविवेकादभीर्निर्भीका सती अभ्येतुं पुमांसमभिगन्तुमियेष इच्छति

स्म । अमुना पुंसा निमज्जतीति द्रुतमाश्लेषि आश्लिष्टा ॥ २१ ॥