पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिशुपालवधे च द्वैपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया ॥ भीष्मे शान्तनवे राजन्स्थिते पुरुषसत्तमे । स्वच्छन्दमृत्यु के राजन्कथं कृष्णोऽर्चितस्त्वया ॥ अश्वत्थाम्न स्थिते वीरे सर्वशास्त्रविशारदे । कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन || दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे । कृपे च भारताचार्ये कथं कृष्णस्त्वयाऽर्चितः ॥ द्रुमं किंपुरुषाचार्यमतिक्रम्य त्वयाऽर्चितः । भीष्मके चैव दुर्धर्ष पाण्डुवत्कृतलक्षणे ॥ येनात्मवलमाश्रित्य राजानो युधि निर्जिताः । तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयाऽर्चितः ॥ नैवविङ्नैव चाचार्यो न राजा मधुसूदनः । अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ॥ अथ वाऽभ्यर्चनीयोऽयं युष्माकं मधुसूदनः । किं राजभिरिहानीतैरवमानाय भारत ॥ ( शिशु० १५/१८ ) वयं तु न भयादस्य कौन्तेयस्य महात्मनः । प्रयच्छाम करान्सर्वे न लोभान्न च सान्त्वनात् ॥ अस्य धर्मे प्रवृत्तस्य पार्थिवत्वं चिकीर्षतः । करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ॥ किमन्यदवमानाद्धि येनेदं राजसंसदि । अप्राप्तलक्षणं कृष्णमर्घेणाऽर्चितवानसि || योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा । जरासन्धं महात्मानमन्यायेन दुरात्मवान् ॥ अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् । दर्शितं कृपणत्वं च कृष्णेऽर्घस्य निवेदनात् ॥ यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः । ननु त्वयाऽपि वोद्धव्यं यां पूजां माधवोऽर्हसि ॥ न त्वयं पार्थिवेन्द्राणामपमानः प्रयुज्यते । त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ॥ क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् । अराज्ञो राजवत्पूजा तथा ते मधुसूदन ॥ दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः । वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ॥ रत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् । निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ॥ ( इति ३७ अध्यायः । )