पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
सप्तमः सर्गः ।

न । किंतु वेत्येवेत्यर्थः । अतः कथं शीघ्रमायास्यतीति भावः। 'संभाव्यनिषेधनि- वर्तने द्वौ प्रतिषेधौ' इति वामनः ॥ १२॥

 इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।
 तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि १३

 इतीति ॥ सखीजने इति वदति सति अपरः कश्चिद्दयिततमामनुरागात् स्नेहा- च्चिरं प्रतीक्ष्य तदनुगमवशात्तस्याः प्रियायाः काः अनुगमः पश्चाद्गमनं तस्य वशादनुसारादवनिं मिमानो मानं कुर्वाण इवेत्युत्प्रेक्षा । माङो लटः कर्तरि शान- जादेशः । 'श्लौ' (६।१।१०) इति द्विर्भावः । अनायतान्यनन्तरालानि पदानि न्यधित निहितवान् । धाञो लुङि तङ् 'स्थाध्वोरिच्च' (१|२।१७) इतीकारः । सिचः कित्त्वान्न गुणः 'हृस्वादङ्गात्' ( ८।२।२७) इति सकारलोपः । एषा च नायिका स्वाधीनपतिका । 'स्वाधीनपतिका सा तु या न मुञ्चति वल्लभम्' इति लक्षणात् । हृष्टा चेयम् ॥ १३ ॥

 अथ काचित् पुरःप्रयातप्रियमेलनाय शीघ्रानुधावनं प्रार्थयमानां सखीमाह-

 यदि मयि लघिमानमागतायां तव धृतिरस्ति गतामि संप्रतीयम् ।
 द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि सख्या १४

 यदीति ॥ हे सखि, मयि लघिमानमागतायां स्वयं गमनेन लाघवं प्राप्तायां तव तिरस्ति यदि संतोषो भवति चेत् । 'धृतिः संतोषधैर्ययोः' इत्यमरः । इयमेतदवस्थैव संप्रत्यस्मिन्क्षण एवं गतास्मि इति । वदन्तीति शेषः । इतिना गम्यमानार्थत्वादप्रयोगः । अन्यथा पौनरुक्त्यादित्यालंकारिकाः । सख्या सह कोपपदेन कोपव्याजेन । वस्तुतस्तु रागादेवेति भावः । 'व्याजोपदेशो लक्ष्यं च', "निमित्तं व्यञ्जनं पदम्' इति चामरः । काचिन्नायिका द्रुततराः शीघ्रतराः पद- पाताः पादन्यासा यस्मिन्कर्मणि तद्यथा तथा प्रियं वल्लभमापपातानुधावति स्म । एषा च स्वयंप्रवृत्ता स्वलाघवशङ्कितया पूर्वं निर्वासितप्रिया, अथेदानीं स्वयं- प्रवृत्तेः पश्चात्तप्ता चेति गम्यते । अतः कलहान्तरिता । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता' इति लक्षणात् ॥ १४ ॥

 अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
 घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार १५

 अविरलेति ॥ सह व्रजन्त्याः । पार्श्वमाश्लिष्य गच्छन्त्या इत्यर्थः । तरुण्याः संबन्धी अविरलपुलकः प्रियाङ्गसंगमात् सान्द्ररोमाञ्चः एकतरोऽन्यतरो द्वयोरन्यः । संनिकृष्ट इति भावः । 'एकाच्च प्राचाम्' (५।३।९४) इति द्वयोरेकस्य निर्धारणे डतरच्प्रत्ययः । स्तनः प्रियस्य वक्षस्तटमिव तस्य भूः प्रदेशस्तस्यां वक्षस्तटभुवि प्रति- पदं घटितविघटितः संयुक्तवियुक्तः । पतितोत्पतितः सन्निति यावत् । विशेषणयो- रपि मिथो गुणप्रधानभावविवक्षया 'विशेषणं विशेष्येण बहुलम्' (२।१।५७) इति समासः । कन्दुकविभ्रमं गेन्दुकशोभाम् । 'गेन्दुकः कन्दुकः' इत्यमरः । बभार । अन्यविभ्रमस्यान्यसंबन्धायोगात्सादृश्याक्षेपे निदर्शना । एषा च प्रियपार्श्व-

पाठा०-१ 'अभिभृतपघात".


शिशु० १५