पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
शिशुपालवधे

शेषादिविशेषणविशिष्टमश्वमित्यर्थः । तदुक्तं रेवतोत्तरे-'सृक्काधरोष्ठसितफेनलवा- भिरामफूत्कारवायुपदमुन्नतकंधराग्रम् । नीत्वोपकुञ्चितमुखं नवलोहसाम्यमश्वं चतुष्कसमये मुखसिद्धमाहुः ॥' उत्तरधेयकर्म युद्धाद्युत्तरकाले धेयं विधेयं प्रयोज्यं यत्कर्म क्रिया तद्रूपा इत्यर्थः । अव्यतिकीर्णरूपा असंकीर्णरूपा धारा गतिभेदाः । 'अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा । आस्कन्दितं धौरि- तकं रेचितं वल्गितं प्लुतम् ॥' इति वैजयन्ती । 'गतयोऽमूः पञ्च धाराः' इत्यम- रश्च । अश्वशास्त्रे तु संज्ञान्तरेणोक्ताः । 'गतिः पुला चतुष्का च तद्वन्मध्यजवा परा । पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्तिताः ॥ एकैका त्रिविधा धारा हयशिक्षाविधौ मता । लघ्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमात् ॥' इति । तथा च पञ्चदश विभेदा भवन्ति । ताः पञ्च धाराः प्रसाधयितुं परिचेतुं नवसु वीथिषु संचारस्थानेषु गमयांबभूव । वीथयो नवाश्वानां सर्वत्र धारादार्ढ्यार्थाः परिमिताः प्रचारदेशाः । ताश्च तिस्र इत्येके नवेत्यन्ये । तत्रोत्तरपक्षमाश्रित्योक्तं कविना नवस्विति । यथाह भोजः-'वीथ्यस्तिस्रोऽथ धाराणां लध्वीमध्योत्तमाः क्रमात् । तासां स्याद्धनुषां मानमशीतिर्नवतिः शतम् ॥ श्रेष्ठमध्योत्तमानां तु वाजिनां वीथिकाः स्मृताः । नवानां कथिता वीथ्यो दुष्टानां क्रमणक्रमे । अन्ये- चामपि सर्वत्र गतिदार्ढ्यार्थमीरिताः ॥ समोन्नता सा विषमाम्बुकीर्णा शुद्धा नताग्रा तृणवीरुदाढ्या । स्थाणुप्रकीर्णोपलसंप्रकीर्णा पार्श्वोन्नताख्या नवधेति वीथ्यः ॥ सर्ववीथीषु यो वाजी दृढशिक्षासमन्वितः । तेन राजा रणे नित्यं मृग- यायां मुदं व्रजेत् ॥' इति । अन्ये तु उरसाल्यादयो गतिविशेषा वीथय इत्याहुः । 'उरसाली वरश्वाली पृथुलो मध्यनामकः । आलीढः शोभनैरङ्गैः प्रत्यालीढस्तथा- परः । उपधेनव उक्तं च पादचाली च सर्वगः । निर्दिष्टा वीथयस्त्वेताः' इति ॥६०॥

  मुक्तास्तृणानि परितः कटकं चरन्त-
   खुट्यद्वितानतनिकाव्यतिषङ्गभाजः।
  सस्रुः सरोषपरिचारकवार्यमाणा
   दामाञ्चलस्खलितलोलपदं तुरंगाः॥६१ ॥

 मुक्ता इति ॥ मुक्ता विहारार्थमुत्सृष्टा अत एव कटकं शिविरं परितः । 'अ- भितःपरितः- (वा०) इत्यादिना द्वितीया । तृणानि चरन्तो भक्षयन्तः त्रुट्य- न्तीषु छिन्नासु वितानतनिकासु पटमण्डपरज्जुषु व्यतिषङ्गं सङ्गं भजन्तीति तथो- क्ताः । अत एव सरोषैः परिचारकैः किंकरैर्वार्यमाणा अपसार्यमाणास्तुरङ्गा दामाञ्च- लानि पादपाशाः । 'दामाञ्चलं पादपाशः' इति वैजयन्ती । दूष्यवरत्राबन्धनशङ्कव इति केचित् । तेषु स्खलितेन लोलानि पदानि यस्मिन्कर्मणि तद्यथा तथा सस्रुर- पसस्नुः ॥ ६१॥

  उत्तीर्णभारलघुनाप्यलघूलपौघ-
   सौहित्यनिःसहतरेण तरोरधस्तात् ।
  रोमन्थमन्थरचलद्गुरुसानमासां
   चक्रे निमीलदलसेक्षणमौक्षकेण ॥ ६२ ॥