पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
पञ्चमः सर्गः ।

  ग्रीवाग्रलोलकलकिङ्किणिकानिनाद-
   मिश्रं दधद्दशन1चर्चुरशब्दमश्वः ॥ ५८ ॥

 अश्रावीति ॥ पुरोऽग्रे हरितकं हरिततृणमश्नन् अत एव ग्रीवाग्रे लोला- श्वलाः कला अव्यक्तमधुराः किङ्किणिकाः क्षुद्रघण्टिकास्तासां निनादेन मिश्रं दशनानां दन्तानां 1चर्चुरशब्दं चर्चुरध्वनिं दधत् अत एव मुदमादधान उत्पा- दयन्नश्वः । जातावेकवचनम् । क्षणेन वीतनिद्रैः । 'अल्पनिद्रोऽल्पभुग्वाग्मी मित- भाष्यनसूयकः' इति सौभाग्यलक्षणादिति भावः । भूमिपतिभिरश्रावि श्रुतः । अश्वस्य शब्दोऽश्रावीत्यर्थः । वीणाः श्रूयन्ते भेर्य श्रूयन्त इत्यादिवच्छब्दधर्मः शब्दिषूपचर्यते । स्वभावोक्तिरलंकारः ॥ ५८ ॥

  उत्खाय दर्पचलितेन सहैव रज्ज्वा
   कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
  आकुल्यकारि कटकस्तुरगेण तूर्ण-
   मश्चेति विद्रुतमनुद्रवताश्वमन्यम् ॥ ५९॥

 उत्खायेति ॥ दर्पाच्चलितेनोल्ललितेन अत एव रज्ज्वा पाशेन सह कीलं शङ्कुम् । 'शङ्कावपि द्वयोः कीलः' । इत्यमरः। उत्खाय उत्पाट्य तूर्णं विद्रुतं धाव- न्तम् । अन्यमश्वम् । अश्वेत्यनुगवता वडवेति भ्रान्त्यानुधावता प्रयत्नपरैर्ग्रहीतुं प्रयतमानैरपि मानवैर्मनुष्यैर्दुर्ग्रहेण तुरंगेण कटकः शिबिरमाकुल्यकारि आकुली- कृतः । आकुलशब्दादभूततद्भावे चिः 'अस्य च्चौ' (७/४।३२) इतीकारः । करोतेः कर्मणि लुङि चिणो लुक् ॥ ५९ ॥

  अव्याकुलं प्रकृतमुत्तरधेयकर्म-
   धाराः प्रसाधयितुमव्यतिकीर्णरूपाः ।
  सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं
   वल्गाविभागकुशलो गमयांबभूव ॥ ६०॥

 अव्याकुलमिति ॥ वल्गा मुखरज्जुः सा चोरिक्षप्तादिभेदेन चतुर्दशविधा । तदुक्तं हयलीलावत्याम्-'उत्क्षिप्ता शिथिला तथोत्तरवती मन्दा च वैहायसी वि- क्षिप्तैककरार्धकंधरसमाकीर्णा विभक्ता तथा । अत्युक्षिप्ततलोद्धृते खलु तथा व्या- गूढगोकर्णिके वाहानां कथिताश्चतुर्दशविधा वल्गाप्रभेदा अमी ॥' इति । तल्लक्ष- णानि तु तत्रैव द्रष्टव्यानि, विस्तरभयान्न लिख्यन्ते । तस्या विभागो विविच्य प्रयोगः तत्र कुशलो वल्गविभागकुशल इति । षड्विधप्रेरणाभिज्ञ इत्यर्थः । वल्गा- ग्रहणस्य रागाद्युपलक्षणत्वात् । यथाह भोजः-'वाहनं प्रतिवाहानां षड्विधं प्रेरणं विदुः । रागावल्गाकशापार्ष्णिप्रतोदरवभेदतः ॥' इति । कश्चित् कश्चन वाहकः अव्याकुलं 2अव्यग्रम् । अत्रस्तमिति यावत् । प्रकर्षेण कृतं प्रकृतम् । सज्जितमित्यर्थः । मुखे मुखकर्मणि सिद्धं सिद्धिमन्तमश्वं चतुष्काख्ये गतिविशेषे मुखे । संस्थानवि-

पाठा०-१ चुर्चुर”. २ 'समग्रम्.'