पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
पञ्चमः सर्गः ।

आगच्छतो मनुष्यान् पुरुषान् चिरनिविष्ट इव तत्रैव नित्यवास्तव्य इवेत्युत्प्रेक्षा । उपचारैः शीताम्बुताम्बूलदानादिसत्कारैः प्रत्यग्रहीत् । वशीचकारेत्यर्थः ॥ २७ ॥

  सस्नुः पयः पपुरनेनिजुरम्बराणि
   जक्षुर्विसं धृतविकासिविसप्रसूनाः ।
  सैन्याः श्रियामनुपभोगनिरर्थकत्व-
   दोषप्रवादममृजन्नगनिम्नगानाम् ॥ २८ ॥

 सस्नुरिति ॥ सेनायां समेताः सैन्याः सैनिकजनाः । 'सेनायां वा' (४।४।४५) इति ण्यप्रत्ययः । नगनिम्नगानां याः श्रियः समृद्धयस्तासामनुप- भोग उपभोगाभावः । क्वचित्प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । यथाऽदर्शन- मश्रवणमनुच्चारणमनुपलब्धिरभाव इत्यादि । तेन यन्निरर्थकत्वं निष्फलत्वं तदेव दोषस्तेन यः प्रवादो निन्दा तममृजन्नमार्जन् । 'मृजुष् शुद्धौ' अदादित्वाल्लङि शपो लुक् । 'मृजेरजादौ क्लिति विभाषा वृद्धिर्वक्तव्ये ति विकल्पादृध्यभावः । मार्जनप्रकारमाह-सस्नुः स्नानं चक्रुः । पयः पानीयं पपुः । ष्णा शौचे', 'पा पाने' लिट् । अम्बराण्यनेनिजुरक्षालयन् । 'णिजिर् शौचे' । जुहोत्यादित्वाल्लङि श्लो' (६।१।१०) इति विर्भावः । 'सिजभ्यस्तविदिभ्यश्च' (३।४।१०९) इति झेर्जु- सादेशः । 'णिजां त्रयाणां गुणः श्लौ' इत्यभ्यासस्य गुणः । धृतानि विकासिबिसप्र- सूनानि विकसितपुष्कराणि यैस्ते । 'विसप्रसूनराजीवपुष्कराम्भोरुहाणि च' मरः । बिसं मृणालं जक्षुर्भक्षयाञ्चक्रुः । घसेर्लिटि 'गमहन-' (६।१/९८) इत्या- दिना उपधालोपे चुत्वं 'शासिवसिघसीनां च' (८।३।६०) इति षत्वम् । स्नानाद्युपभोगेनोक्तनैरर्थ्यं निराचारित्यर्थः । अत्र दोषमार्जनस्य स्नानादिना कृत- त्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । स्नानादिक्रियासमुच्चयस्त्वङ्गमस्येति संकरः॥२८॥

  नाभिहदैः परिगृहीतरयाणि 1निम्नैः
   स्त्रीणां बृहज्जघनसेतुनिवारितानि ।
  जग्मुर्जलानि जलमंड्डकवाद्यवल्गु-
   वल्गद्धनस्तनतटस्खलितानि मन्दम् ॥ २९ ॥

 नाभीति ॥ स्त्रीणां निम्नैर्गम्भीरैर्नाभिभिरेव हृदैः परिगृहीतरयाणि प्रतिषिद्धवे- गानि बृहनिर्जघनैरेव सेतुभिर्निवारितानि । प्रतिहतगतिकानीत्यर्थः । 'पश्वान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' इत्यमरः । जलमेव 2मैडकवाद्यं वाद्यविशेषः । जलमेकेन पाणिनोत्थापितमपरेण ताडितं 2मैड्डुकवद्ध्वनतीति प्रसिद्धम् । तेन वल्गु सुन्दरं यथा तथा वल्गद्भिश्चलैर्घनैः स्तनतटैः स्खलितानि स्खलनं गतानि गमितानि वा जलानि पूर्वोक्तनगनिम्नगासलिलानि मन्दं जग्मुः । अत्र जलम- न्दगमनस्य विशेषणगत्या रयप्रतिबन्धादिपदार्थहेतुकत्वात्काव्यलिङ्गम् ॥ २९ ॥

पाठा०-१ 'यत्र'. २ मण्डुक'.

इत्य-