पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
शिशुपालवधे

  आलोलपुष्करमुखोल्लसितैरभीक्ष्ण-
   मुक्षांबभूवुरभितो वपुरम्बुवर्षेः ।
  खेदायतश्वसितवेगनिरस्तमुग्ध-
   मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ३० ॥

 आलोलेति ॥ हस्तिनां समूहा हास्तिकानि । 'अचित्तहस्तिधेनोष्ठक्' (४।२।२७) आलोलानि यानि पुष्कराणि हस्ताग्राणि । 'पुष्करं करिहस्ताग्रे' इत्य- मरः । तेषां मुखै रन्धैरुल्लसितान्युक्षिप्तानि तैरम्बुवर्षेः खेदेनाध्वश्रमेणायतेन द्वाघीयसा श्वसितस्योच्चासमारुतस्य वेगेन निरस्ता बहिरुत्क्षिप्ता ये मुग्धाः सुन्दरा मूर्धन्या मूर्धनि भवाः । 'शरीरावयवाच्च' (४।३।५५) इति यत्प्रत्ययः । 'ये चाभावकर्मणोः' (६/१६८) इति प्रकृतिभावात् 'नस्तद्धिते' (६।४।१४४) इति टिलोपाभावः । रत्ननिकरा मुक्ताफलप्रकरास्तैरिवेत्युत्प्रेक्षा । वपुरभीक्षणमुक्षां- बभूवुः सिषिचुः । 'उक्ष सेचने' 'इजादेश्च गुरुमतोऽनृच्छः' (३।१।३६) इत्या- म्प्रत्ययः। 'गजेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथि- तानि लोके तेषां तु शुक्त्युद्भवमेव भूरि ॥' इति गजानां मुक्ताकरत्वे प्रमाणम् ॥३०॥

  ये पक्षिणः प्रथममम्बुनिधिं गतास्ते
   येऽपीन्द्रपाणितुलितायुधलूनपक्षाः ।
  ते जग्मुरद्रिपतयः सरसीविंगाढु-
   माक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥ ३१ ॥

 य इति ॥ ये पक्षिणः पक्षवन्तः । इन्द्रेणाच्छिन्नपक्षा इत्यर्थः । संसर्गे इनि- प्रत्ययः । तेऽद्रिपतयो मैनाकादयः प्रथममम्बुनिधिं गताः प्रविष्टाः । येऽपि । ये ये इत्यर्थः । इन्द्रस्य पाणिना तुलितेन प्रेरितेनायुधेन वज्रेण लूनपक्षाश्छिन्नगरु- तस्तेऽद्रिपतय आक्षिप्ता अपनीताः केतवो ध्वजाः कुथाः, पृष्टास्तरणानि च येषाम् । प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । तेषां सैन्यगजानां छलेन सरसीर्विगाढुं विगाहितुम् । 'स्वरतिसूति-' (७/२।४४) इति विकल्पान्नेडागमः । जग्मुः । अत्र गजच्छलेनेति छलशब्देन गजत्वमपहृत्याद्रित्वारोपणाच्छलादिशब्दैर- सत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः । तेन पक्षवतामद्रीणां सागरावगाहनदर्शना- न्मत्सरात् स्वयमपि सलिलमवगाहमानाः साक्षालूनपक्षाः पर्वता इवेत्युत्प्रेक्षा व्यज्यते ॥ ३१ ॥

  आत्मानमेव जलधेः प्रतिबिम्बिताङ्ग-
   मूर्मौ महत्यभिमुखापतितं निरीक्ष्य ।
  क्रोधादधावदपभीरभिहन्तुमन्य-
   नागाभियुक्त इव युक्तमहो महेभः ॥ ३२ ॥

 आत्मानमिति ॥ महेभो जलधेर्जलाशयस्य महत्यूर्मौ प्रतिबिम्बितमङ्गं

पाठा०-१ 'गजेन.'