पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
शिवार्चनाचन्द्रिकायाम्

ललाटतिरूकोपेतं नीओळविभूषितम् । प्रलोभनं त्रिनयनं चन्द्राभरणभास्वरम् । पार्षतंवदनाकरसमलघूरूस्तान्विठ् । १ पश्चिमं चउसकम् नृपलक्षणलक्षितम् ॥ चन्द्रेवतंसरूचिरं ध्यानस्तिमितलेचनम् । इति ध्यात्वा पुनरपि ध्यायेद्देवं सदाशिवम् । इच्छाज्ञानक्रियारूपविलसद्कोचनत्रयम् । इनचन्द्रकर्डं दशदिबाङमण्डल ! पञ्चब्रह्ममवदनं पथसदाख्यवक्त्रकम् । श्रीमहप्रद्यक्षराकारवदनांसोरुशोभितम् ॥ समस्ततन्त्ररूपं च वर्णब्रलकलामयम् । निवृत्या जानुपर्यन्त मानाभेश्च प्रतिष्ठया ॥ आकण्ठं विद्यया सिद्ध मालवाटं तु शान्तया । तदूर्द्ध शान्यतीताख्यकरूया परिकल्पितम् ॥ एवं पञ्चकलारूप मिदं सादशिखं वपुः । चतुर्मुखी तटिद्वर्णा निवृतिर्यक्षुधारुणी । एकवक्त्रा शशाकभा प्रतिष्ठा पअधारिणी । अग्निवर्णा त्रिवदन विद्य शक्तिलसर्करा । कृष्णवर्णा चतुर्वक्त्रा शान्तिर्धजविधारिणी । पाशभृत्पञ्चवदना शन्यतीता शशिप्रभा । सर्वाः पभाक्षमालाभ्या मभयेन विराजिताः । चतुर्युजा स्त्रिणेत्राश्च पीनोन्नतपयोधराः। आसां पश्चाध्वगर्भत्वात् षडध्यारमा सदाशिवः ॥ मन्त्राभ्याच पदावच वणवा भुयनाध्यकः ।