पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
शिवार्चनम् ।।

दशोत्तरप्रयुतपरार्धयोजनां विवृद्धकाविषयपरार्धयोजनाम् । समुनातुं समुपगतं समाश्रये सदाशिवं सरसिरुहासने स्थितम् । पनं कन्देऽथ नाळे क्रमिकदशगुणा विंशती तस्य वृद्धि यैकैकद्वित्रिषुस्या छतमुखदशलक्षान्तर्भाग्याऽथ वृद्धिः । पंध कोव्याथ पद्मप्रभृतिषु दशकोव्येति संख्याभिराभिः संख्यातै यजनौधै र्महिमनुषि महायोगपीठे स्थितं वा । तदुपरि शतकोटियोजनौघ प्रथित महेश्वरतत्वमानमूतैः। लसितमुपरि तत्सहत्रकोव्या तदयुतकोटिादिशाच वृद्धिभाजम् ॥ पञ्चवकं दशभुजं प्रतिघक्तं त्रिलोचनम् । दक्षिणे लपत्रासिपरश्श्वभयमुद्रिकः । वामेच दधतं नागपाशघष्टानलंकुशान् । अथवा बरखट्टाङ्गशूलभीशक्तिपश्चकम् ॥ रुचकं डरतं सर्ष नीलांभोजाक्षमालिकाम् । अस्योर्जुनक्तं देवस्य बाअभावमनोहरम् । प्रसन्नमूर्द्धगभिमुखं निर्मलं स्फटिकप्रभम् । पूर्वत्रक्त्रं महेशस्य नि(१)ष्टप्ताष्टापदप्रभम् । गर्येण स्तिमितं सौम्यं संप्राप्तनवयौवनम् । दक्षिणं वदनं शंभोर्नालाञ्जनचयप्रभम् । भृकुटीकुटेलं घर रक्तवृत्तेक्षणत्रयम् । दंष्ट्राकराढं दुर्धर्ष स्फुरिताधरपल्लवम् ॥ चन्द्रापीडञ्चलस्केशं विलसरप्रेढयेचनम् । उत्तरं वक्त मीशस्य नवाबद्रुमसुप्रभम् ।


१. निक्षिप्तेत पाठान्तरम् ।