पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
शिवार्चनचन्द्रिकयाम्

पूजनाशक्तो साङ्गोपाङ्ग शिवासनं विभाव्य हां शिवासनायनम इत्येवं पूज- येत् । अयमनेकासनगर्भशिवासनार्चनप्रकारः । यद्वा- आवाहने पद्म मनन्तं ने विमलमर्चने योगासनं नैवेवे वस्त्रादिष्वन्येडुपचाखु सिंहा सनंच कल्पयेत् । अथवा सिहासनं स्नाने अनन्तं वस्त्रे पवमाभरणगन्ध- पुष्पेषु विमलं नैवेचे योगमन्योपचारेषुच कल्पयेत् । एवं शिवासनं संपूज्य हां हं हं शिवमूर्तयेनम इति लिङ्गभेर्महेश्वरतत्वात्मिकां शिवस्य मूर्ति स्थिराविद्युन्निभांदण्डाकारा मविभक्तावयवां संपूज्य लिङ्गदैध्यें होमीशानमू में नम इत्यादिमन्त्रै र्दषड़भङ्गलं मूर्वादिपादान्त मीशानादि विन्यस्य सश. क्तिक मशक्तिकं वा तत्तत्स्थानेष्वष्टर्तिशकला न्यसेत् । शूद्राशशिन्यादि शक्तीरेव न्यसेत् । ततश्श्रीकण्ठादिन्यासश्च विदध्यात् । एवं सदाशिवदेह सिद्ध्यर्थं न्यासान्कृखा हां हीं विद्यादेहायनम इति विभक्तावयवं सदाशिवं विद्यदेहं पूजयित्र तत्स्वरूपं प्रपथेन ध्यायेत् ॥ क्षिव्यादिशुद्धविद्यान्ते कन्दनाळदळेचें ते । कर्णिकाकेसरैर्युक्ते सूर्य बिंबादिभूषिते । ईवशन्डिफया सूर्या स्थिरविद्युत्प्रकाशया। अविभक्ता- घयवया भ्राजमानोपरिस्थले ॥ क्षियादश्विरतत्वान्ते मूर्चाकथितया सह । नानपट्टकुटीकोटीयोजनेत्रतशालिनि ॥ पतंस्थितं महापकोटियोजनसं मितम् । बद्धपद्मासनसीनं समुपासेरसदाशिवम् ॥ यद्वा कूटाङ्गकोटी कटकनटनटी नाव्य नव्यानपान ध्याना (१) विद्यानकानीनकमितशतकोटयुन्नतेयंजनौधैः। तेजोमूर्यन्तकन्दप्रभृतिषु दशधा सप्तधाच प्रभिन्नैः सञ्जयातव्यप्रमाणे स्सरसिरुहवरे योगवीठे निषण्णम् ॥


१. द्विधारमकझनमितेति पाठभेदः।