पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
शिवासनाचनम्।।

तत्वाध्या व कध्या च घड़ध्वान इमे मताः । चतुर्विंशत्युत्तरं यद्भवनानां शतद्वयम् । भुवनाध्या स सञ्चिन्त्यो रोमशृन्दामना विः । पधाशद्रुद्ररूपैस्तु वर्णे वर्णावकल्पना । असौ वगात्मना चिम्यो देवदेवस्य लिनः ॥ रुधिरास्मा तु मन्त्राङ् विचिन्त्यः पार्वतीपतेः । पदाध्या चिन्तनीयस्स्मत् सिरामांस्तञ्च प्रश्नेः, पृथिव्यादीनिषत्रंशत् तत्वान्यागमंवेदिभिः। उक्तान्यमीभिस्तत्वाध्या शुक्लमज्जास्थिरूपभृत् । नास्य देहेऽस्थि रुधिरं न मांसं. नास्ति किञ्चन । प्रतिबिंब मिवाह्रौ शक्रचापमित्रांबते । ज्योतिर्मयतेंय सिंद्ध मिदं सादाशिवं वपुः । तथाऽपि कल्पनामात्रं कलावाऽप्यध्यनामिदम् । ब्रह्मस्त्रीशेन मूर्धानं पुरुषेययनुसृतप्र । हृदयादीन्यघोरेण गुह्यादीनि तु वामतः । । सद्योजातेनतु ध्यायेत् पादादीनि जगत्पतेः। पञ्चवक्त्रः स्मृताईसवें दशदोर्दण्डभूषितः । खङ्गखेडधनुर्बाणकंमण्डल्चक्षसूत्रिणः। वराभयोपेतकरा शूलपङ्कजपाणयः । अघोरो घोर एतेषु तदन्ये सौम्यात्रिपृहः । एवं ध्यात्वा सदेशस्य पञ्चब्रह्मरमतां विभोः ॥ उत्तङ्ककलाभेदं धिंचिन्त्याङ्गानि कल्पयेत् । ईशानस्य कलाः पञ्च मृद्भस्मकतां गताः ।