पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
शिवार्चनाचन्द्रिकायाम्

नङ्गीकृत्य च प्रवृत्तम् । तथाचाहुः- (लो) ‘मातत्वं शतकोटियोजन मपः प्रारभ्य गौणान्तकं पहथा तद्णनात्तथा प्रकृतितो मायावसानं श- तात् । साहच्च सदाशिवात्राधि ततशक्त्यन्तकं लक्षत स्तस्योद्धे स शिवोऽप्यभेयविभवो बिन्दोरधिष्टायकःइति एवंसति नाळः कियद्यो जनसंख्यो जात इति चेत् असंख्ययोजन एव । तथाऽपि किञ्चित्प्रकारमा रोष्य योजनसह्या प्रदर्यते—एकत्वमारभ्य उत्तरोत्तरं दशगुणवृद्धौ क्रिय- साणायां विंशतितमं स्थानं परार्धसङ्कया । स सर्वान्तिमसङ्कया । विंशतेश्च स्थान मेतानि नामनि । एकं दश । शतं सहस्र मयुतं लक्षी प्रयुतं टि हुँदं पत्रं खर्वं निखर्वं बृन्दं महापझं शब्दो महाशब्दं समुद्र महा समुने मध्यं परार्द्ध इति । तथाचाहु– * एकं पङ्किशते सहस्रमयुतं ऋक्ष प्रपूर्वायुतं कोटिशाउँदकंच पञ्चक मथो ख़र्च निखंत्रं तथा । वृन्दं धैव महासरोज मपर देशंख समुद्रोऽन्तिमो मध्यं चैव परार्धसंज्ञक मिमां सह्यां विदुः पण्डितम्’ इति । एवञ्च शतकोटिसया मेकत्वस्थाने निवेश्य जकतत्सदीनां सह्याक्रियते । शतकोटिर्नाम पद्मसङ्कया। ततश्च पद्म योजनं पृथिवीतत्वम् । एकयोजनं जलतत्वं, दशयोजनं तेजस्तसंव, शतयो जनं वायुतत्वं, सहस्रयोजनं गगनतत्वं, अयुतयोजनमहङ्कारतत्नं, लक्ष योजना बुद्धिः प्रयुतयोजने गुणतवं, कोटियोजनं ततः परं शतसंख्यया वर्द्धनीयत्वात् एकान्तरितसंख्याग्राह्या । यथा- प्रकृतिः पझयोजना, रा- मो निखर्वयोजन, नियतिर्महापझयोजना, विद्या महाशद्योजना, कला समुद्रयोर्गन, कालः परार्धयोजन इति । एवञ्च जलादिकालान्ततत्वसमु दायरूपो नाक्रो दशशत सहस्रायुत लक्षप्रयुत कोटिपद्म निखर्वमहापद्म म दृशमहासमुद्रपराधंख्यत्रयोदशसह्यासमुदायसङ्कथयेयोजनापरिमितोभव ति । पक्षसयाया मेकतत्वरूपता मनारोप्य परार्धाधिके स्क्यासद्भाव मारोप्य गणनेतु नाळः खर्व निखर्व वृन्द महापद्म शव महाशङ्गल समुद्रमध्य