पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
शिवासनीञ्चन ॥

कायामैव कालस्योपरि स्थितं मायातत्वं पअनाळग्रन्धिः|शान्तिकलायां स्थितं शुद्धविद्यातत्वदळकेसरकर्णकात्मकं पत्रं। शुद्धविद्यांया उपरि महेश्वर स्थितं तत्वं यावत् शिवस्य सूक्ष्ममूर्तिः। शान्त्यतीतकलायां स्थितं सदाशिवशाक्त तत्वद्वयं यावद्विद्यादेहः। नाळे स्थितानि भुवनानि च जलानलप्तायुगगनाह लुबुद्धिप्रकृतिषु .प्रत्येकमष्टावष्ट भुवनानीति षट्पञ्चशत् पुरुषे षट् से वश्व नियतौ द्वे कलायां द्वे विद्यायांबे काले द्वे इति पुरुषादिकालान्तेषु भुव जानि एकोनविंशतिरित्येवं पश्च स्प्ततेभुवनानि कण्टकाः। तमेमोहमहामो- हंतामिस्रन्धतामिस्ररूपाः पञ्चविपर्ययाः । ऊहशब्दाध्ययनं दुःखत्रय- विघातस्सुहृट्प्राप्तिर्दानं चेत्यष्टौसिद्वयः । आध्यात्मिकाः प्रकृत्युपादान कालभागाख्याश्च । तिस्रो विषयाः परमकृताबाझाः पश्चेति नवर्च तुष्टयः अन्धखमूकत्वादय एकादशेन्द्रियविधाः अनूहादयस्सप्तदशप्रागुक्तं सिद्धिबुद्धिविधाश्चेत्यष्टाविंशतिशक्तयः इति पञ्चशद्भावाः नाळसूत्राणि। अत्र कन्दनाळादियोजनप्रमाणसमये मतान्तरं प्रदर्य ते । निवृत्तिकलात्मकं पृथिवीतत्वं पूर्ववच्छतकोटियोजनमेव । पृथिवीतत्वाद्दशगुणं जलं, जलतत्वाद्दशगुणोवह्नि, वह्नितत्वाद्दशगुणो वायु' वायोर्दशगुणं व्योम ततोदशगुणोऽहङ्कारः, अहङ्काराद्दशगुणा बुद्धिः, बुद्धे दशगुणं गुणतत्वम् । एवं गुणतस्वपर्यन्तं दशसख्ययावृद्धिः । अतः परं मायातत्वपर्यन्तं शतसह्यया वृद्धिः। गुणतखाच्छतगुणा प्रकृतिः । प्रकृतेश्शतगुणोरागः । रागच्छतगुणा नियतिः । नियतेशतगुणा विद्या । ततश्शतगु णा कला । ततश्शतगुणः कालः । ततश्शतगुणा माय । शुद्धविदीश्वर सन् दाशिवानां सहस्रसह्ययावृद्धि। मायायास्सहस्रगुणा शुद्धविद्या । शुद्ध स्रियायास्सहस्त्रगुण ईश्वरः । ईश्वरात् सहस्त्रगुणस्सदाशिव इति । ततो लक्षसद्वययावृद्धिः । सदाशिवतत्वाद्वक्षगुणा शक्तिरिति । ततश्शिवतत्वमप्र मेयम्। इदं च मतं प्रकृतेः पूर्वं गुणतत्वमङ्गीकृत्य प्रकृतेरनन्तरं पुरुषतल्लम