पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
शिवासनार्चनम् ।।

दशगुणितपरार्ध सहस्त्रगुणितपरार्ध लक्षगुणितपरार्ध कोटिगुणिपरार्थरूप त्रयोदशसह्यासमुदायसद्वयेययोजनो`यो भवति । नाळान्तर्गतानामपि भुवनाना साधारणं गन्धादिपञ्चक कर्मेन्द्रियपञ्चक ज्ञानेन्द्रियपञ्चकमन सां पृथग्योजनसहया नास्तीति मताश्रयाणां तेषु योजनसङ्कया नगाणिता । अथ तेषामापि ( भुवनाधारतया ) पृथग्योजनसल्याममश्रित्य मतान्तरं प्रदर्यते ।

पप्रयोजनपरिमणात् भूतवाजलादिमनन्तानां विंशतेस्तत्राना मु त्तरोत्तरं दशगुणा वृद्धिः। अहङ्करबुद्धयोश्शतगुणा । प्रकृतेस्सहस्रगुणा । पुरुषस्यायुतगुणा । नियतिकालयोर्लक्षगुणा । रागविद्याकलानां दशलक्ष गुणा । मायायाः कोटिगुणा । शुद्धविद्यायाः दशकोटिगुणा। ईश्वरस्य श ; तकोटिगुणा । सदाशिवस्य सहस्त्रकोटिगुणा । शक्तेरयुतकोटिगुणा । शिवतवस्य नास्ति योजनसह्या इति । पुरुषमायामध्यवर्तितवानां प धानामूर्वाधरभावे क्रमभेदमाश्रित्येदं मतान्तरं प्रवृत्तम् । अस्मिन्मते क्षि त्यादिमनोंतानि एकविंशतितत्वान्युत्तरोत्तरं दशगुणवृद्धया क्रमा देकदश शत सहस्रायुत लक्ष प्रयुतकोट्यछंद पद्मखर्व निखर्व वृन्दमहापप्रशंख महाशब्दं समुद्र महासमुद्र मज़्य पराधं दशपरार्ध योजनानि । अहङ्कारबु- द्वी शतगुणवृध्या क्रमात् सहस्रगुणित लक्षगुणित परार्धयोजने। प्रकृतिस्स हस्त्रगुणवृद्ध्याऽर्धदगुणितपरार्धयोजना । पुरुषस्ततोऽयुतगुणवृघ्यावृन्दणु णितपरार्धयोजनः । नियतिकाल लक्षगुणवृद्ध्या क्रमात् महासमुद्र गुणितसहस्र परार्धगुणितपरार्धयोजनौ । रागविद्याकलास्तु दशलक्ष- गुणवृज्या क्रमात् पद्मपरार्धगुणतमहाशंख परार्धगुणितशत पराधहतः परार्धगुणित परार्धयोजनाः । एवंचास्मिन्पक्षे जलादि कलांत तत्वसमुदायः रूपे नाणे दशादिशतपरार्धाहत परार्धगुणितपरार्धपर्यन्तैकोनत्रिंशत्संख्या