पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
स्रपनोदकविधिः ।।

कुशोदकवदभिमन्त्र्य शर्करादीनि गोमयादिवत् क्रमेण क्षीरे संयोज्य छ- शोदकवळिकेरोदकंच संयोजयेत् । ततस्समृद्धं कदळीफलं मूलाभि मान्नितं क्षिप्त्वा मूलेन मर्द येत् । पञ्चगव्यघङ्गन्धपुष्पाद्युपचरांश्च कुर्यात् । पञ्चगव्याद्यर्थं मुक्तद्रव्याभावे दधिक्षीरेपरस्परङ्गमयगोमूत्रेच परस्परं प्रति निधिः । शर्कराया इक्षुरसः । पञ्चगव्याद्युक्तपात्रद्रव्यपरिमणालाभे गोमयमङ्कष्टार्धमानं गोमूत्रवृतदधिक्षीरकुशोदकान्यैकतिपयैकपलानि प्रा: ह्याणि । पञ्चमृते क्षीरादीनि देवस्य लिङ्गसेका र्हाणिग्राह्याणि। गवा मुक्तवर्णानामभावे निदषाया स्सवत्साया रोगगर्भरहिताया गोः क्षीरादीनि प्रायाणि । क्षीरं धसलालाजलास्पृष्टं दध्यमध्यङ्गोमयमाकाशस्थं घृतं गो मूत्रंच वस्त्रपूतं प्रायम् ॥

॥ स्नपनोकविधानम् ॥

अथ स्नपनोदकविधानुमुच्यते-शुद्धं जलकुम्भमादाय शिवालुब्धानुज्ञः प्रशस्तत्रर्णगन्धरसनदीतटाकं देवखातादिशुद्धतार्थं गत्वा तजलं ब्रह्मी से भिमन्त्र्यास्त्रसंक्षाळितं कुंभं वस्त्रपूतेन तेन हदयमन्त्रेणापूर्य आहृत्य देव- स्य दक्षिणभागे स्थापयित्वा एलोशीरलवङ्गकर्रर वारिपाटलोत्पल पक्षक रवीरादिवासितं कुर्यात् । इदं पश्चगव्यपथामृतस्तपनोदकसंविधानं आत्म शुद्धेर्दारपालार्चनाचप्रागेव कर्तव्यं । स्नपनोदकं.सूर्यरहितेकालेनाहर्तव्यं । पुष्पाहरणमापि पूजकेनस्त्रयमेवकर्तव्यं । अशक्तौ समयलाभे च पुष्पूोदक हरणं गन्धघर्षणनैवेद्यपाकादिवत्नतैर्वाशुद्धवस्त्रैः पवित्रपाणिभिपरिचारकैः करणयं । छिनेपिष्ट इतेि न्यायसाम्यात् । एवं सकलमपि वक्ष्यमाणेपयो गद्रव्यजातं सन्निधाप्य तस्यशुद्धिं कुर्यात् ॥