पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शियार्जनाचन्द्रिकायाम्

३६

कुशोदकं पठिंशत्पञ्चविंशतिद्वादशञ्च तदर्धकृतेन प्रदक्षिणं दर्भ वायव्यः परिवीतेन हस्तमानेन तालमानेन वा द्वयग्रन्थिना चतुरङ्गुलाग्रेण कू चैन संयुक्त माढिकमानी गन्धर्घयुक्त मैशानकोणपात्रंच हद्येन प्राक्षिप्य क्षीरादिगोमयान्तानि पञ्चगव्यानि क्रमात्पञ्चचतुस्त्रि ह्येकसंख्षेरी शानादिमन्त्रैश्शालिपिष्टं हृदयेनामलकं शिरसा हरिद्धां कवचेन कुशो दकं पडुरावृत्तब्रह्मपञ्चकेनाभिमन्त्रयेत् । तदनन्तरं गोमयं । गोमूत्रे तदु भयं घृते तऽयं दक्षुि तुचतुष्टयं क्षीरेच हृदयमन्त्रेण निक्षिप्य तत्रैव कुशो दकं मूलमन्त्रेण क्षिपेत् ॥ पञ्चब्रह्मषडधैरभिमन्त्र्य अत्रेण संरक्ष्य कवचे- नायकुब्य धेनुमुद्रां प्रदर्श्व गन्धपुष्पै रभिपूज्यास्रमन्त्रेण धूपदीपौ प्रद्री मूलेनाभिमन्त्रयेत् ॥

पञ्चामृतविधिः ॥

अथ पञ्चमृतत्रिधानमुच्यते—तपूजा पञ्चगव्यपूजायाः प्राग्भागे क र्तव्या । तत्र पात्रपूजापर्यन्तं पूर्वमध्यादिपश्चिमान्तेषु क्षीरदधिघृतमधुशर्क राः प्रत्येकं प्रस्थमानाः पादोनप्रस्थमानाबा प्रस्था→मानाबाऽऽग्नेयादिकोणे धु यथासैभवं कदीपनसाम्रफलानीशांनकोणे कुशोदकवद्भन्धोदकं तत्तत् स्थानस्थिताना मभिमन्त्रणं पूर्ववत् । शर्करा गोमयघजलयुक्ता । सं योजनन्तु नास्ति । अथवा संयोजनयुक्तपथामृतविधानं कुर्यात् । तस्यायं क्रम पूर्ववदुपक्लप्ते त्रीहिमये स्थण्डिले पूर्वादिदिक्षु मद्येच पञ्च कोष्ठा- निशानदिशि अष्टदळपञ्च विलिख्य शिवनियतिकालव्यक्ताव्यक्तसुमङ्ग- ळानामभिःषभिर्मख्यादिक्रमेण तानिसंपूज्य तेषु षपात्राणि अमृतसोमवि चारतोदक सुधार्फत सुरप्रीतनामभिस्संपूज्य पूर्वोक्तक्रमेण मद्भयादिपात्रेषु पञ्चमृतानि ऐशानकोणपात्रे नाळिकेरोदकश्च निक्षिप्य तानि पञ्चगव्य