पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
पञ्चगव्यविधिः ॥

सामान्यार्थमानं पात्रान्तरे संस्कार्यम् । एवं पात्रसङ्कोचपक्षे यदीयजलेन उपचारन्तरं क्रियते तदीयमेत्र पात्रमादाय तत्संस्काराः कर्तव्याः । अन्यः दीयसंस्कारा अपि वा परिधौ यूपधर्मवदविरुद्धः कर्तव्याः । अथवा नित्यं विषुवायनोपरागादिषु कर्तव्यम् ।

॥ पञ्चगव्यविधिः॥

फलकम्:रुले अथ पञ्चगव्यविधानमुच्यते-- देवस्य पूर्वभागे ईशानादिभागे वा द्विहस्तमालं हस्तमात्रं वा चतुर्थं गोमयेनोपलिप्य चतुर्भिः प्राचीनैश्चतुर्भि रुदीचीनेश्च सूत्रैः प्रत्येकं तालप्रमाणानि नवकोष्ठान्युद्धृत्य प्रातिकोष्ठे आ- ढकं तदर्द्धमानान् त्रीहीन् तदर्द्धमानान् तण्डुलान्कुशान्वा प्रसार्य उत्तरा भिमुखः प्रतीचीं दिशं पञ्चसंख्यै रुदगणैः प्रागभैश्च दर्पः परिस्तीर्य परितः पुष्पैरलकल्य शिवतत्खायनमः । सदाशिवतत्वाय नमः । विद्यातत्खायनमः। पुरुषतवायनमः । कालतत्वायनमः । पृथिवीतवायनमः । जलतत्वाय नमः। वायुतत्वायनमः । प्रकृतिताय नमः । इति मध्यपूर्वदक्षिणोत्तर पश्चिमानयनैऋतमारुतेशानकोष्ठानि संपूज्य सौवर्णनि कांस्यानि आँ भिन्नकृष्णनवमृन्मयानि पात्राणि संक्षाळ्य नवसु कोष्ठेषु संस्थाप्य सु- प्रतिष्ठपात्रायनमः । सुशान्तपात्रायनमः । तेजोमयपात्रायनमः । रनो- दकपालायनमः । अमृतपात्रायनमः । अव्यक्तपायनमः । सूर्यपालय नमः । संयुक्तपात्त्राय नमः । अव्यक्तपात्राय नमः इति प्रागुक्तकोष्ठ क्रमेण पात्राणिसंपूज्य । ताम्रवर्णीयाः क्षीरं त्रिकुडवं मध्यपात्रे शुक्लवर्णायाः दधि द्विकुडवं पूर्वपात्रे कापेलवणयाः घृतं कुडवं दक्षिणपाने ३यामवर्णीयाः गोमूत्रं प्रस्थं उत्तरपात्रे, कृष्णवर्णीयाः गोमयं कुडवं प्रमाणं पञ्चकुडव जलसंयुक्तं वस्त्रपूतं पश्चिमपात्रे कपित्थफलप्रमाणानितदर्द्धप्रमाणानि तदः ‘र्धप्रमाणानित्र तण्डुलामलकहरिद्वापिष्टा न्यानेयनेनंतपन्यकोणपात्रेषु