पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
शेवाचेन्दचन्द्रकायाम्

लाभे शुद्भोदकपूरणमातृकुर्यात् । ततः पाद्यादिपात्राणि बिंद्वन्तं समुदृत्य बिन्दुप्रसृतामृतधारामयेन गङ्गादिसकलसीथदकेनापूर्णानि भायखा य न्त्रकाणामुपरिस्थापयेत्। अथवा बिन्दुस्थानादद्भुशमुद्रयादिव्यामृतमयं गङ्गा दितीर्थमाकृष्य संहारमुद्रया तमादाय वौषडन्तहृदयेनेद्भवमुद्रया यन्त्रकांत स्थेष्वेव पाद्यादिपात्रेषु विनिक्षिपेत् । ततो विशेषाएंजले शिवासनमूर्ति पञ्चब्रह्मविद्यादहनेन मूलाङ्गानि विन्यस्य मूलेन गन्धपुष्पाक्षतै सपूज्य ब्र- केवलं वा ब्रह्मकाङ्गमूलैरभिमन्त्रयेत् । निरोधार्थं ब्रह्मभिः पराङ्मुखा र्यमद्भस्सामान्यर्यमत्रमन्त्रेणाभिमन्त्रयेत् । पाद्याचमनीये ब्रह्मभि रङ्ग- रस्त्रेण वा अभिमन्त्रयेत् । ततोऽस्त्रेण दिग्बन्धनं कृत्वा कवचेनावकुष्ठी । कृत्वा वौषडन्तशक्तिमन्त्रेण धेनुमुद्रां प्रदश्यामृतीकुर्यात् । पाद्यादिपराङ् मुखार्थपर्यन्तेषु लिपदीविंन्यासाद्यमृतीकरणान्तं प्रयेकं काण्डानुसमये न वा कुर्यात् । अथ पराङ्मुखार्यसमीपे शङ्गपूजाकर्तव्या । प्रस्थमानिकाः कुडवजलपूरणीयाश्शब्वा उत्तममध्यमकनीयांसः तथा मूलाग्रमूलस्थूल प्रस्थूलाः पैत्रनपुंसकरूपाःशङ्कर्यमूलेवसुंधरा वलये सूर्यः कुक्षौ विष्णुः पान्डै चन्द्रमाः धारायामघोरः मुखेसप्ततीर्थानिच सन्ति । तथापि शङ्क बहिर्दूलाग्नयोरस्थिवदशुचिरोिततयोलेमरत्नादिभूषितः कर्तव्यः । एवंभूतं शब्दग्धन्तुपशोधितास्त्रमन्त्रक्षाळितं पूर्ववदर्चितायान्त्रिपाद्यांविन्यस्य विशे बाष्र्यवत्पूजयित्वा आरमानं शिरसि तत्तोयैस्त्रिवार मभिषिञ्चेत् । एवं बहुपात्रसंपादनतत्पूजनाशक्तौ निरोधार्यपराङ्मुखाधुर्यं निरोधार्थजलेनैव कर्तव्ये । विशेपार्थजलेनैवघा अर्थपात्रतयमपि कर्तव्यम् । एवं पाद्य चमनीयद्वयमापि विशेषाघ्र्येणेव कर्तव्यम् । विशेषार्थस्यापि पात्रान्तराभावे शजलेनैव पाद्याचमनद्य मर्याश्रयंच कर्तव्यम् । आवरणदेवताद्यर्थं