पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
स्थानशुद्धिप्रकारः ॥

यित्वा तन्निीतिकोणे परित्यज्य कुण्डस्थमग्निं निरीक्षणादिभिरसंशय तस्य शिवान्निखसिद्धबथै रेचकेण । वायुना तं चैतन्यात्मना हृदयं नीत्वा । तत्रत्येन ज्ञानाग्निना संयोज्य ततस्सुषुम्नयायांदशान्तं नीत्वां तत्र परमशिवेन संयोज्य तत्तेजःपुञ्जपिञ्जरं सूर्यायुतसमप्रभं भावयित्वा तं ज्ञानाग्निरूपं प्रत्या नीय नाभिकुण्डे स्थापयेत् । एवं कृते संस्कारान्तरमनपेक्ष्य शिवाग्निर्भवति । तत्र शिवालिं रक्तवर्ण चतुर्वक्त्रं दशभुजं सदाशिवसमानायुधं ध्यात्वा त स्य हृदयकमले आसनमूर्तिविद्यादेहविन्यासपुरस्सरं शिवमावाह्य सुषुम्न- स्त्रुवेण द्वादशान्तस्थितामृतधारज्यं मूलेनाटेत्तरशत मष्टाविंशतिवार मष्ट- वारं वा हुवा शाक्लामृतधृतपरिपूर्णनाभिकन्दकलां हृदयकमलांकितसुषुम्ना मन्तस्त्रुचं विभाव्य तया हां शक्तयेवौषडिति पूर्णाहुतिं हुत्वा होमसंतर्पितं शिवं नाडीमार्गेण हृत्पञ्चपूजिते शिवेसंयोज्याष्टपुष्पिकयाऽभ्यर्य पूजां समा पयेत् । तदनन्तरं भ्रूमध्ये सर्वावयवसंपूर्ण शुद्धदीपसमाकृतिंच शिवं सक- ळनिष्कळरूपेण ध्यात्वा शिवं संपूज्य पूज्यपूजकभावेन द्विधास्थितः शिव ऽहमेवेति मनस्समाधीयतामीति आत्मशुद्धिः॥

स्थानशुद्धिप्रकारः॥

अथ स्थानशुद्धिः । तत्प्रकारः-ह्यू वैमुख करौ कृत्वा हः अस्त्राय ॐफडिति ताळत्रयं कृत्वा छोटिकया दशसु दिक्षु विन्नानुसार्यास्रमन्त्रेण ज्य लदग्निवर्ण प्राकारं कृस्य ततोबहिः हैं कवचायनम इति दक्षिणतर्जनीभ्रमणे न परीखत्रयं च कृत्वा हशक्तये वौषडिति शाश्वतं ज्योतिरूढंमधश्व विभाव्य महामुद्रां प्रदर्शयेत् ॥ इति विन्ननिवारणार्थं स्थानशुद्धिः ॥

॥द्रव्यशुद्धिप्रकारः॥

अथ द्रव्यशुद्धिः । सर्वाणि वक्ष्यमाणयागोथोश्यामि प्रयाणि द९